________________
सने ॥ १८॥ष्टीव्यति । तिर्वा टिम इतितौ । तिष्टेव । टिष्टेव । क्षीव्यति । इपच् गती ॥ १९ ॥ इष्यति । इयेष। ऊदिदयमित्यन्ये । तन्मते । इष्टवा । एषिस्वा । इष्टः । इष्टवान् । ष्णसूच् निरसने ॥ २०॥ निमित्ताभावे नैमित्तिकस्याप्यभाव इति णस्य नवे लस्यति । घटादिरयमित्येके। तन्मते णौ हवः । लसयति । डणुस अदने ॥ २१ ॥ इति द्रमिलाः । स्नुस्यति । सुष्णोस । कसूच हृतिदीयोः ॥ २२ ॥ कस्यति । अनासीत् । अनसीत् । ब्रसेच भये ॥ २३ ॥ भ्रासभ्लासे ति वा श्ये । त्रस्यति । वसति । अत्रासीत् । अत्रसीत् । तत्रास । जृ भ्रमे ति वैकारे । त्रेसतुः । तत्रसतुः । ब्युसच् दाहे ॥ २४ ॥ व्युस्थति । अयोसीत् । वुल्योस । षह घुहच् शक्ती ॥ २५॥ सह्यति । मुह्यति । ससाह । सेहतुः । सुषोह । सुषुहतुः । पुषंच् पुष्टौ ॥ २६ ॥ पुष्यति । लदिद्युतादिपुष्यादे रित्यादिनाऽडि । अपुषत् । पुपोष । पुष्यात् । पोष्टा । पोक्ष्यति । उचच समवाये ॥ २७ ॥ उच्यति । औचत् । लुट्च् विलोटने ॥ २८ ॥ लुट्यति । अलुटत् । अिष्विदांच गात्रप्रक्षरणे ॥ २९ ॥ खिद्यति । अखिदत् । क्लिदोच् आभावे ॥ ३० ॥ क्लिद्यति । जिमिदाच लेहने ।। ३१ ॥
मिदः श्ये ॥४॥३॥५॥ मिदेरुपान्त्यस्य श्ये गुण: स्यात् । मेद्यति। अमिदत् । णभ तुभच हिंसायाम् ॥ ३२॥ नभ्यति । तुभ्यति । अनभत् । अतुभत् । जिक्ष्विदाच मोचने च ॥३३॥ चात्लेहने। विद्यति । अश्विदत् । क्षुधंच् बुभुक्षायाम् ॥ ३४॥ क्षुध्यति। अक्षुधत् । क्षोद्धा । षिच संराद्धौ ॥ ३५ ॥ सत्वे । सिध्यति । असिधत् । सिषेध । ऋचु वृद्धौ ॥३६॥ ऋध्यति । आर्धत् । आनर्ध । अर्धिता । गृध्च् अभिकाक्षायाम् ॥३७॥ गृध्यति । अगृधत् । जगध । गृध्यात् । रघौच हिंसासंराद्धयोः ॥३८॥ संराद्विः पाकः । रध्यति । अरधत् ।
रथ इटि तु परोक्षायामेव ॥४।४।१०१॥ रध्यतेः खरात्परः स्वरादौ प्रत्यये नोऽन्तो भवति । इटि तु परोक्षायामेव ! ररन्ध । ररन्धतुः । ररन्धिथ । औदित्त्वाद्वेट् । रधिता । रद्धा । षिध्चोऽनन्तरं रघौचू हिंसायां चेत्यकरणं संराद्धिभेदं गमयति । शुधंच् शौचे ॥३९॥ शुध्यात्। क्रुधंच् कोपे ॥ ४० ॥ क्रुध्यति । कुपचू कोपे ॥ ४१ ॥ कुप्यति । गुपचू व्याकुलत्वे ॥ ४२ ॥ गुप्यति । अगुपत् । जुगोप गोपिता । युप रुप लुपच् विमोहने ।। ४३ ।। अयुपत् । अरुपत् । अलपत् । डिपच् क्षेपे ॥ ४४ ॥ ष्ट्रपचू समुच्छाये ॥ ४५. स्तूच्यति । अस्तूपत् । लुभच् गायें ॥ ४६॥ लुभ्यति । अलुमत् । सहभे ति वेट् । लोभिता । लोब्धा । शुभच् सञ्चलने ॥४७॥ क्षुभ्यति । हपौंच तृप्तौ ॥४८॥ तृप्यति । स्पृशमृशकृषतृपदृपो वा स्पृशादि सृपो वा अप इति जाते । वृद्धौ च । अत्राप्सीत् । अतासीत् । पक्षे औदित्वादिदि भती