________________
३१८ दिवूय् क्रीडाजयेच्छापणियुतिस्तुतिगतिषु ॥१॥ दिवादेः श्यः ॥७२॥ कर्तरि शिति । भ्वादेर्नामिन इति दीर्घ । दीव्यति। दीव्येत् । दीव्यतु । अदीव्यत् । अदेवीत् । दिदेव । दिदिवतुः। दिदेविथ । दीव्यात् । देविता । देविष्यति । अदेविष्यत् । जृष भृषच जरसि ॥ २ ॥ ऋतां वितीर् । जीर्यति । ऋदिच्छी त्यादिनाऽङि ऋवर्णदृशोऽङीति गुणः । अजरत् । पक्षे। अजारीत् । जजार । स्कृच्छृतोऽकि परोक्षाया मिति गुणे ।
जभ्रमवमत्रसफणस्यमस्वनराजभ्राज
भ्रासभ्लासो वा ॥४॥२६॥ एषामवित्परोक्षासेट्थवोः परयोः स्वरस्यात एकारो वा स्यात् । न चैते द्विः स्युः । जेरतुः । पक्षे । जजरतुः । जीर्यात् । जरिता । जरीता। वृतो नवा इति वेटो दीर्घः । जरिष्यति । जरीष्यति । अजरिष्यत् । अजरीष्यत् । शोंच तक्षणे ॥३॥
ओतः श्ये ॥४॥२॥१०३॥ धातोरोकारस्य श्ये परे लुग्भवति । श्यति । श्येत् । श्यतु । अश्यत् । अशात् । अशासीत् । शशौ । शायात् । शाता । शास्यति । अशास्यत् । एवं दोच् छोंच छेदने ॥ ४ ॥ षोंच अन्तकर्मणि ॥५॥धति । छयति । स्यति । इत्यादि । ब्रीड्च लज्जायाम् ॥ ६॥ ब्रीड्यति । नृतै नर्तने ॥७॥ नृत्यति । अनतीत् । ननतः । नृत्यात् । नर्तिता। कृतचूतनृतछदतदोऽसिचः सादे वा ॥४॥४॥५०॥
एभ्यः परस्य सिज्वर्ज सादेरशित आदिरिड्डा स्यात् । नर्तिष्यति। नयति। कुथच् पूतीभावे ॥ ८॥ कुथ्यति । अकोधीत् । चुकोथ । कुथ्यात् । कोथिता । पुथच हिंसायाम् ॥९॥ गुधच् परिवेष्टने ॥ १० ॥ राधंच वृद्धौ ॥ ११॥ वृडेरन्यन्त्र राप्नोति । राद्वा । व्यधंच ताडने ॥१२॥
ज्याव्यधः किति ॥४॥१॥८॥ अनयोः किति डिति सस्वरान्तस्था वृत् स्यात् । विध्यति । अव्यात्सीत् । अव्याद्धाम् । अव्यात्सुः । ज्याव्यधी ति पूर्वस्येवे । विव्याध । वृति द्वित्वे । विविधतुः। विव्यधिथ । विव्यद्ध । विध्यात् । व्यद्धा । व्यत्स्यति । अव्य. त्स्यत् । क्षिपंच प्रेरणे ॥ १३॥ क्षिप्यति । चिक्षेप । क्षेप्ता । पुष्पच विकसने॥१४॥ पुष्ष्यतिः । अपुष्पीतः। तिम तीम ष्टिम ष्टीमच आर्दीभावे ॥ १५॥ तिम्यति । तीम्यति । स्तिम्यति स्तीम्यति । षिवूच उत्तौ ॥ १६॥ सीव्यति । असेकीत् । सिषेव । असोङसिकू सहस्सटाम् । परिषीव्यति । द्वित्वेऽपि । अट्यपि । परिषिषेव । श्रिवूच गतिमेषयोः ॥ १७॥ श्रीव्यति । शिव । ष्टिवू क्षियूच् निर