________________
३१७
भीहीभृ इत्यामि । विभराम्बभूवेत्यादि । पक्षे । बभार । बभ्रतुः। बभ्रुः। ऋत इतीनिषेधे । बभर्थ । बभृव । बभृम । भ्रियात् । भर्ता । भरिष्यति । अभरिष्यत् । विभृते । बिभ्रीत । विभृताम् । अबिभृत । अभृत । अभृषाताम् । पभ्रे । भृषीष्ट। भर्ता । भरिष्यते। अभरिष्यत । णिजॅकी शौचे च ॥ ४ ॥ चकारात्पोषणे।
निजां शियेत् ॥४॥११५७॥ निजविजविषां शिति द्वित्वे पूर्वस्यैत् । नेनेक्ति । नेनिक्तः । नेनिजति । नेनेक्षि । नेनिज्यात् । नेनेक्तु । नेनिक्तात् । नेनेग्धि।
द्वयुक्तोपान्त्यस्य शिति स्वरे॥४॥३॥१४॥ द्विरुक्तस्य धातोरुपान्त्यस्य नामिनः शिति स्वरादौ गुणो न स्यात् । नेनिजानि । अनेनेक् । अनेनेर । अनेनिक्ताम् । अनेनिजुः । ऋदिच्छ्वी त्यादिनाऽङि । अनिजत् । अनिजताम् । पक्षे । अनैक्षीत् । अनैक्ताम् । अनैक्षुः । निनेज । निज्यात् । नेक्ता । नेक्ष्यति । अनेक्ष्यत् । नेनिक्ते । नेनिजीत । नेनिताम् । अनेनिक्त । अनिक्त । अनिक्षाताम् । निनिजे । निक्षीष्ट । नेता। नेक्ष्यते। अनेक्ष्यत । विज़ुकी पृथग्भावे ॥५॥ वेवेक्ति इत्यादि निजिवत् । विष्लंकी व्याप्तौ ॥६॥ वेवेष्टि । वेविष्टः । वेविषति। वेविष्यात् । वेवेष्ट । वेचिष्टात् । अवेवेट । अवेवेडू । लुदित्वादङि । अविषत् । विवेष । विष्यात् । वेष्टा । वेश्यति। अवेक्ष्यत् । वेविष्टे । वेविषीत । वेविष्टाम् । अवेविष्ट । हशिट इति सकि । अविक्षत । विविशे। विक्षीष्ट । वेष्टा । वेक्ष्यते । अवेक्ष्यत । इति षडुभयपदिनः ॥
शास्त्रान्तरे छुक् क्षरणदीयोः॥१॥ हूंक प्रसह्यकरणे ॥ २॥ सुंक गती ॥३॥ भसंक भर्त्सनदीत्योः ॥ ४ ॥ बभस्ति । यभस्यात् । बभस्तु । अबभत् । अभासीत् । अभसीत् । बभास । भस्यात् । भस्ता । भत्स्यति । किंक् किता ज्ञाने ॥५॥ चिकेति । चिकेत्ति । तुरक् त्वरणे ॥६॥ तुतोर्ति । तुतूर्तः । तुतुरति । धिषक शब्दे ॥७॥ दिधेष्टि । दिधिष्टः । धन्क धान्ये ॥ ८॥ दधन्ति । दधन्तः। धनति । जनक जनने ॥९॥ जजन्ति । जजन्यात् । जजायात् । णवि । जजान । जन्यात् । जायात् । गांक स्तुतौ ॥ १०॥ जिगाति । जिगातः । जिगति । इति हादयोऽदादयो धातवः ।।
अथ दिवादयः । ध्यानैव भानोः सुयशाश्रिया क्षमा स्तुतेह भानोः सुयश श्रियाहिकैः । ययोर्वभूव प्रभुता तोऽङ्गभूः श्रीधर्मनाथः स शिवाय नायकः ॥१॥
१ भानोः सुयशःश्रिया व्याप्सव क्षमा हि निश्चयेन कैः भानोः सूर्यस्य सुयशःश्रिया इह स्तुता न स्तुतेत्यर्थः अनयोर्ययोः प्रभुताद्भतोङ्गभूर्वभूव स नायकः श्रीधर्मनाथः शिवाय प्रस्तु-पं. वर्षानन्दमिश्रः।