________________
३१६
ऋः शृदृषः || ४|४|२०॥
एषां परोक्षाया मृर्वा स्यात् । पतुः । पक्षे । स्कृच्छ्रतोऽकि परोक्षायामिति गुणे । पपरतुः । पपरुः । पूर्यात् । परिता । परीता । परिष्यति । परिष्यति । ऋक् गतौ ॥ ६ ॥ ऋ ऋ इति द्वित्वे, पूर्वस्येत्वे, द्वितीयस्य गुणे, पूर्वस्यास्खे खरे वोरियुव इतयादेशे । इयर्ति । इमृतः । इति । इय्यात् । इर्तु । इयूतात् । इयृहि । इयृतात् । इयराणि । ऐयः । ऐमृताम् । ऐयरुः । ऐयः । ऐमृतम् । ऐयत | ऐयरम् । ऐयृव । ऐयूम | सर्त्य व || ३|४|६१|| इत्यनेनाङि । आरत् । पक्षे । आर्षीत् । आर। आरतुः । आरुः । ऋवृव्येऽद इतीदि । आरिथ । अर्थात् । अर्ता । अरिष्यति । एते षट् ह्रादौ परस्मैपदिनः ॥
ओहाङ्क गतौ ॥ १ ॥ एषामीर्व्यञ्जनेऽद् इतीत्वे जिहीते । श्रचे त्यालुकि । जिहाते । जिहते । जिहीत । जिहीताम् । अजिहीत । अहास्त | जहे । हासीष्ट । हाता । हास्यते । अहास्यत । मांक मानशब्दयोः ॥ २ ॥ मिमीते । मिमाते । मिमते । मिमीषे । मिमीत । मिमीताम् । अमिमीत । अमास्त । ममे । मासीष्ट । माता । मास्यते । द्वावात्मनेपदिनौ ॥
दाने ॥ १ ॥ दाधातुः शेषा इतः । द्वित्वे । हखे । ददाति । त्यालुकि । दत्तः । ददति । ददासि । दत्थः । दद्यात् । ददातु । दत्तात् । हौ दः || ४|१|३१|
दासंज्ञस्य हौ परे एः स्यान्नच द्विः । देहि । दत्तात् । अददात् । अदन्ताम् । अददुः । अदात् । अदाताम् । अदुः । ददौ । ददिध । ददाथ । देयात् । दाता । दत्ते । अदित । ददे । दासीष्ट । दाता । दास्यते । अदास्यत । डुधांग धारणे च ॥ २ ॥ चाहाने । द्वितीयतुर्घयो रिति दत्वम् । दधाति ।
धाग स्तथो
॥२३१॥७८॥
चतुर्थान्तस्य धागो दकारादेरादेश्चतुर्थस्तथोः स्ध्वोश्च परयोः । धत्तः । दधति । दधासि । धत्थः । धत्थ । दध्यात् । दधातु । धन्तात् । धत्ताम् । दधतु । धेहि । अद्धात् । अधात् । दधौ । धेयात् । धाता । धास्यति । अधास्यत् । धत्ते । दधाते । दुधते । धत्से । दधाथे । धद्धे । दधीत । धन्ताम् । धत्ख । अधन्त । अधित । घासीष्ट । धाता । धास्यते । अधास्यत । अत्रासिद्धत्वाद्वचनसामर्थ्याद्वाऽऽतो लोपस्य स्वरादेशस्वेऽपि स्थानिवद्भावो न स्यात् । डुभृंगक धारणपोषणयोः ॥ ३ ॥ भू भू इति द्वित्वे । पृभृमाहाङामि रितीत्वे । बिभर्ति । विभृतः । विभ्रति । बिभर्षि । बिभर्तु । अबिभः । अविभृताम् । अबिभरुः । अभाषत् ।