________________
३१५ एषामी य॑जनेऽदः ॥४।२।९७॥ व्युक्तजक्षपञ्चतः श्नाप्रत्ययानामाकारस्य शिल्यविति व्यञ्जनादावीः स्यात् नतु दासंज्ञस्य । जहीतः । नश्वात इत्यालुकि । जहति । जहासि। जहिथः । जहीथः ।
यि लुक् ॥४२११०२॥ ___ यादी शिति हाक आ लुक्स्यात् । जह्यात् । जह्याताम् । जाः । जहातु । जहितात् । जहीतात् । जहिताम् । जहीताम् । जहतु।
आ च हो ॥४॥२॥१०॥ . जहाते युक्तस्य हो परे आकार इकारश्च वा । जहाहि । जहिहि । जहीहि । जहितात् । जहीतात् । इति हो पश्चरूपी । अजहात् । अजहिताम् । अजहीताम्। अजहुः । अहासीत् । जहौ । जहतुः । जहिथ । जहाथ । गापास्थासे ॥४॥३॥१६॥ ति एकारे । हेयात् । हाता। हास्यति । अहास्यत् । भिभीक् भये ॥३॥ बिभेति ।
भियो न वा ॥४॥२॥९९॥ भियो व्यञ्जनादौ शिल्यविति इर्वा स्यात् । बिभितः । विभीतः । बिभ्यति । बिभियात् । बिभीयात् । विभेतु । बिभितात् । विभीतात् । बिभ्यतु । अबिभेत्। अविभिताम् । अविभयुः । अभैषीत् । भीहीत्यामि । बिभयाञ्चकार । पक्षे । बिभाय । विभ्यतुः। बिभ्युः । विभयिथ । विभेथ । भीयात् । भेता। भेष्यति । हीक लजायाम् ॥४॥ जिहेति । जिहीतः। संयोगादितीय । जिहियति । जिह्री. यात् । जिहेतु । जिहीतात् । अजिरेत् । अजिहीताम् । अजियुः । अहषीत् । जिहयाञ्चकार । जिहाय । हीयात् । हेता । हेष्यति । अहेष्यत् । पूंक पालनपूरणयोः ॥५॥
पृभृमाहाडामिः ॥४॥१॥५८॥ एषां पञ्चानां शिति द्वित्वे पूर्वस्य इः स्यात् । ततो गुणे । पिपर्ति । पिपृतः । पिप्रति । पिपुयात् । पिपतु । पिपृतात् । पिपृताम् । पिप्रतु । अपिपः । अपिपृताम् । अपिपरुः । अपिपः । अपार्षीत् । अपाष्टोम् । पपार । पप्रतुः। पनुः । पपर्थ । प्रियात् । पर्ता । परिष्यति । दीर्घान्तोऽप्ययम् । तदा ।
ओष्ठ्यादुर् ॥४|४|११७॥ धातो रोष्ठ्यापरस्य तः किति ङिति उर् स्यात् । भ्वादेनोमिन इति दीर्थे । पिपूनः । पिपुरति । पिपूर्यात् । पिपतु । पिपूर्तात् । पिपूर्हि । पिपूर्तात् । अपिपः । अपारीत् । अपारिष्टाम् । पपार ।