________________
द्वेषाणि । अद्वेट् । अद्वेड् । वा द्विषातोऽनः पुस् ॥४।२।९१॥ इति पुसि ! अद्विषुः । अद्विषन् । हशिट ॥२४॥५५॥ इति सकि । अद्विक्षत् । दिद्वेष । द्विष्यात् । द्वेष्टा । द्वेक्ष्यति । अद्वेक्ष्यत् । द्विष्टे । द्विषीत । द्वेषै । अद्विषि । अद्विक्षत । दिद्विषे । द्विक्षीष्ट । द्वेष्टा । द्वेक्ष्यते । अद्वेश्यत । दुह्रींक क्षरणे ॥५॥ भ्वादे दे र्घः॥२॥१॥८॥ इति हस्य घत्वे ! अधश्चतुर्थात्तथोधः ॥२२११७९॥ इति धत्वे! दोग्धि । दुग्धः। दुहन्ति । गडदबादे ॥२॥११७७॥ रिति दस्य धत्वे! धोक्षि । दुग्धः । दुग्ध । दोमि । दुह्वः । दुह्मः । दुह्यात् । दोग्धु । दुग्धि । दोहानि । अधोक । अधोग । अधुक्षत् । दुदोह । दुह्यात् । दोग्धा । धोक्ष्यति । अधोक्ष्यत् । दुग्धे। दुहीत । दुग्धाम् । धुक्ष्व । धुरध्वम् । दोहै । अदुग्ध । अधुक्षत । दुहदिहलिहगुहो दन्यात्मने वा सकः ॥४॥३॥७४॥ __ एभ्यः परस्य सको लुग्वा स्यादन्त्यादावात्मनेपदे परे । अदुग्ध । अदुहहि । अधुक्षावहि । दुदुहे । धुक्षीष्ट । दोग्धा । धोक्ष्यते । अधोक्ष्यत । एवं दिहीक लेपे ॥६॥ देग्धि इत्यादि । लिहीं आस्वादने ॥ ७ ॥ हस्य ढस्वे, तस्य धत्वे, ढवे, ढलोपे, दीर्घ च । लीढः। लिहन्ति । लिह्यात् । लेदु । लीढि । लेहानि । अलेट् । अलेहम् । अलिक्षत् । लिलेह । लिह्यात् । लेढा । लेक्ष्यति । अलेक्ष्यत् । ली। लिक्षे। लीढां । सको वा लोपे। अलीढ । अलिक्षत । अलिहहि । अलिक्षावहि । अलिक्षामहि । इत्युभयपदिनः ॥
___ अथादादौ ह्वादिरन्तर्गणः ॥ हुंक् दानादनयोः ॥१॥
हवः शिति ॥४॥॥१२॥ द्विः स्युः । जुहोति । जुहुतः । अन्तो नो लुक् । इति नलुकि! हिणोरधिति व्यो। इति वत्वे ! जुह्नति । जुहोषि । जुहुयात् । जुहोतु । जुहुताद् । जुहुताम् । जुह्वतु । हुधुटो हेधिः । जुहुधि । जुहवानि । अजुहोत् । ड्युक्तजक्षपञ्चत ॥४९३॥ इति पुसि गुणे । अजुहवुः । अजुहोः। अजुहवम् । अहौषीत् । अहौष्टाम् ।
भीहीभृहोस्तिब्बत् ॥३॥४॥५०॥ एभ्यः परोक्षाया आम्चा स्यात्सच तिब्वत् । जुहवाञ्चकार । जुहाव । जुहुवतुः । जुहुवुः । जुहविथ । जुहोथ । हूयात् । होता । होष्यति । ओहांक त्यागे ॥ २ ॥ जहाति।
हाकः ॥४॥२॥१०॥ अस्य व्यञ्जनादौ शिति इर्वा स्यात् । जहितः । पक्षे ।