________________
३१३
न दिस्योः ॥४॥३॥६॥ ऊोते दिस्योः परयो रौर्न स्यात् । और्णोत् । औणुताम् । औणुवन् ।
वोर्गुगः सेटि ॥४॥३॥४६॥ ऊोतेः सेटि सिचि परस्मैपदे परे वृद्धि वा स्यात् ।
वोर्णोः ॥४॥३॥१९॥ ऊर्णोतेरिडा द्वित्स्यात् । और्णावीत् । और्णवीत् । औMवीत् । और्णाविष्टाम् । और्णविष्टाम् । औMविष्टाम् ।
अयि रः॥४॥१॥६॥ स्वरादे र्धातो र्द्वितीयस्यैकखरस्य संयोगादिस्थो रेफो दिन स्यात् । रेफादन न्तरे यकारे तु रेफो द्विः स्यात् । णत्वस्यासिद्धत्वान्नुशब्दस्य द्वित्वम् । आम्सूत्रे ऊर्गुवर्जनान्नामादेशः । ऊर्जुनाच । ऊर्णनुवतुः । ऊर्णनुवुः । ऊर्णनुविथ । अर्जुनविथ । ऊणूयात् । ऊर्णविता । ऊर्णविता । ऊर्णविष्यति । ऊर्णविष्यति । और्णविष्यत् । औणुविष्यत् । ऊर्गुते । ऊर्गुवाते । औणुविष्ट । और्णविष्ट । टुंगक स्तुतौ ॥ २॥ उत औ॥४॥३॥५१॥ रित्यौत्वे । स्तौति । स्तवीति । स्तुतः । स्तुवन्ति । स्तुयात् । स्तोतु । स्तवीतु । स्तुतात् । अस्तीत् । अस्तयीत् । स्तुखाश्चाटि नवा ।।२।३।४९॥ इति वैकल्पिके षत्वे ! पर्यस्तोत् । पर्यष्टोत् । एवं व्यष्टौत् । व्यस्तोत् । धुग्सुस्तोः परस्मै ॥४॥४।८५॥ इतीडागमे ! अस्तावीत् । अस्ताविष्टाम् । अस्ताविषुः । तुष्टाव । तुष्टुवतुः । तुष्टुवुः । स्क्रमभृत् ॥४॥४८॥ इत्यादौ स्तुवर्जनान्नेट । तुष्टोथ । तुष्टवथुः। तुष्टुव । तुष्टाव । तुष्टव । तुष्टुव ! तुष्टुम । स्तोता । स्तोष्यति । अस्तोष्यत् । बॅगक व्यक्तायां वाचि ॥ ३ ॥
ब्रूतः परादिः ॥४३६३॥ बधातो रूकारात्परो व्यञ्जनादौ विति ईत् परादिः स्यात् । ब्रवीति । ब्रूतः । ब्रुवन्ति ।
ब्रूगः पश्चानां पश्चाहश्च ॥४।२।११८॥ ब्रूगः परेषां तिवादीनां पञ्चानां णवादयः पञ्च वा स्युः । तद्योगे आहश्च । आह । आहतुः । आहुः । नहाहोर्धतौ ॥२।१।८५॥ इति हकारस्थ तकारः। आत्थ । आहथुः । ब्रूयात् । ब्रवीतु । ब्रवाणि । अब्रवीत् । अब्रवम् । अस्तित्रुवो. रि॥४॥४१॥ ति वचादेशे । अवोचत् । उवाच । इत्यादि वचधातुवत् । ब्रूते । ब्रुवीत । बेताम् । ब्रवै। अब्रूत । अवोचत । ऊचे । वक्षीष्ट । वक्ता । वक्ष्यते। अवक्ष्यत । द्विषीक अप्रीती ॥ ४॥ द्वेष्टि । द्विष्यात् । द्वेष्टु । द्विष्टात् । द्विति ।
वं.प्र. ४०