________________
सखिबहुधमौं स्पर्धे परमेव । व्रीहियवौ । इदुतोः कामचारः । पतिवसू । खरायत् । अनशनम् । स्पर्धे परम् । उष्ट्रखरम् । इन्द्रवायू । अर्केन्दू। अल्पस्वर, प्लक्ष न्यग्रोधी । स्पर्धे परम् । धवखदिरौ । वागग्नी । अर्घ्य, श्रद्धामेधे ।
मासवर्णभ्रात्रनुपूर्वम् ॥३३॥१६॥ फाल्गुनचत्रौ । वैश्यशद्रौ । भीमार्जुनौ । रामकेशवौ।
भर्तुतुल्यस्वरम् ॥३१११६२॥ भं नक्षत्रम् । ऋतुवाचि नाम तुल्यसंख्यस्वरं द्वन्द्वे प्राक् कृत्तिकारोहिण्यः। हेमन्तशिशिरौ।
प्राणितूर्याङ्गाणाम् ॥३॥१११३७॥ एषां द्वन्द्व एकार्थः स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । एषु समाहारनियमः।
सेनाङ्गक्षुद्रजन्तूनाम् ॥३।१।१३४॥ एषां बहुवे प्राग्वत् । अश्वरथम् । यूकालिक्षम् ।। चरणस्य स्थेणोऽद्यतन्यामनुवादे ॥३॥१॥१३८॥
अद्यतन्यां यौ स्था इण् इत्येतो धातू तयोः कर्तृवे ये चरणास्तन्नामा द्वन्द्र एकार्थः स्यात् । प्रत्यष्ठात्कठकलापम् । उद्गात्कठकौथुमम् ।
अक्लीवेऽध्वर्युक्रतौ ॥३॥१११३९॥ यजुर्वेदविहितो यः क्रतुस्तद्वाचिनामनपुंसकानां द्वन्द्वः प्राग्वत् । अर्काश्वमेधम् । अक्लीव इति किम् ? राजसूयवाजपेये । अध्वर्युग्रहणं किम् ? इषुवज्रौ।
निकटपाठस्य ॥३॥११४०॥ येषांमध्येतॄणां निकटाः पाठास्तद्वाची द्वन्द्वः प्राग्वत् । पदमधीते पदकः । एवं क्रमकः । पदकच क्रमकश्च पदकक्रमकम् । पदानन्तरं क्रमस्य पाठापाठयोनिकटपाठत्वम्। ...
फलस्य जातौ ॥१॥३॥१३५॥ फलवाचिन बहुवे जातौ विवक्षितायां खैर्द्वन्द्वः प्राग्वत् । पदराणि चामलकानि च पदरामलकम् ।
अप्राणिपश्वादेः ॥३॥१११३६॥ प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्ये द्रव्यभूताः पदार्थास्तेषां जातिश. म्दानां खैर्द्वन्द्वः प्रारवत् । आरा च शस्त्री च आराशस्त्रि । व्यक्तिविवक्षायामाराशनि आराशस्याविमे ।