________________
४३७
निमील्यादिमेङस्तुल्यकर्तृके ॥५॥४॥४६॥
तुल्यो धात्वर्थान्तरेण कर्ता यस्य तद्वृत्तिभ्यो निमील्यादिभ्यो मेडश्च धातोः सम्बन्धे क्त्वा वा स्यात् । अक्षिणी निमील्य हसति । मुखं व्यादाय खपिति।
निषेधेऽलंखल्वोः क्त्वा ॥५॥४॥४४॥ निषेधार्थयोरलंखल्वोरुपपदयोर्धातोः क्त्वा वा स्यात् । अलंकृत्वा न कर्तव्यमित्यर्थः । खलुकृत्वा । (खलूमादेवदेत्यर्थः)
परावरे ॥५॥४॥४५॥ अस्मिन्नपि क्त्वा वा स्यात् । अतीत्य नदी गिरिः । नद्याः पर इत्यर्थः ।
खूणम् चाभीक्ष्ण्ये ॥५॥४॥४८॥ __ परकालेन तुल्यकर्तृके प्राकालेऽर्थे रणम् क्त्वा वा स्यात्। भोज भोज याति। भुक्त्वा भृक्त्वा याति । भृशाभीक्ष्णाविच्छेदे द्विः प्राक्तमवादेः ॥७॥४॥७३॥
क्रियायाः साकल्यं भृशार्थः । पौन:पुन्यमाभीक्ष्ण्यं । क्रियान्तरेणाव्यवधानमविच्छेदः । एषु द्योत्येषु यत्पदं वाक्यं वा स्यात् तविरुच्यते तमयादेः प्रागेव । घटादिरिति चा दीर्घ घाटं घाटं घट घटम् । अन्यथैवं कथमित्थमः कृगोऽनर्थकात् ॥५॥४॥५०॥
एभ्यः परात्करोतेस्तुल्यकर्तृकार्थवृत्तेरनर्थकाद्धातोः सम्बन्धे रूणम् स्यात् । अन्यथाकारं भुक्ते । एवंकारम् । इत्थंकारम् नमति । आनर्थक्यं करोतेरन्यथादिभ्यः पृथगर्थाभावात् ।।
दंशेस्तृतीयया ॥५।४।७३॥ तृतीयान्तेन योगे उपपूर्वादशेस्तुल्यकर्तृकेऽर्थे वर्तमानात् रुणम् वा स्यात् । अन्यस्य धातोः सम्बन्धे सति । मूलकेनोपदंशं भुंक्ते मूलकोपदंशं वा भुंक्ते।
स्वाद्वर्थाददीर्घात् ॥५॥४॥५३॥ खादोरर्थे वर्तमानाददीर्घान्ताव्याप्यात् परस्मात्तुल्यकर्तृकात् कृगोधातोः सम्बन्धे ख्णम् वा स्यात् । खादुंकारं मिष्टंकारं भुंक्ते । पक्षे खाईं कृत्वा ।
विद्दग्भ्यः कास्ये णम् ॥५॥४॥५४॥ अतिथिवेदं भोजयति । कन्यादर्श वरयति ।