________________
क्षुधक्लिशकुषगुधमृडमृदवदवसः ॥४॥३॥३१॥
एभ्यः परः क्त्वा सेट् किद्वत् । मृदित्वा ।उदित्वा । रुदविदेति कित्त्वे रुदित्वा मुषित्वा सुध्वा । पृष्ट्वा ।
जनशोन्युपान्त्येतादिःक्त्वा ॥४॥३॥२३॥ जान्ताद्धातोनशेश्च नकार उपान्त्ये सति तकारादिः क्त्वा किद्वद्वा स्यात् । रक्त्वा । रक्त्वा । नंष्ट्वा । नष्ट्वा । नीति किम् । भुक्त्वा । इष्ट्वा ।
ऋत्तृषमृषकृशवश्चलुश्चथफः सेट् ॥४॥३॥२४॥
न्युपान्त्ये सति एभ्यः सेट्रक्त्वा किद्वद्वा स्यात् । यथासम्भवम् । ऋतित्वा। अर्तित्वा । तृषिवा। तर्षित्वा। वचित्वा । वंचित्वा । लुचित्वा । लुञ्चित्वा । अथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । न्युपान्त्येति विशेषणम् । थकारपकारान्तानां नान्येषाम् । सम्भवव्यभिचाराभावात् ।
अनञः क्त्वो यप् ॥३।२।१५४॥ नवर्जिताव्ययात्पूर्वपदात् परं यदुत्तरपदं तदवयवस्य क्त्वाप्रत्ययस्य यवादेशः स्यात् । प्रणत्य। प्रणम्य । प्रकृत्य । प्रदाय । अनञ् इति किम् । अकृत्वा ।
लघोर्यपि ॥४॥३॥८६॥ लघोः परस्य णेर्यपि परेऽय् स्यात् । प्रशमय्य ।
वानोः ॥४॥३॥८७॥ आमोतेः परस्य र्यपि अय् वा स्यात् । प्रापय्य । प्राप्य ।
मेङो वा मित् ॥४॥३३८८॥ यपि । अपमित्य । अपमाय ।
क्षेः क्षीः ॥४॥३॥८९॥ यपि । प्रक्षीय । अदेर्जग्ध “इति जग्धादेशे" प्रजग्ध्य ।
यपि ॥४॥२॥५६॥ यम्यादीनां यपि लुक् स्यात् । प्रहत्य ।
वामः ॥४॥२॥५७॥ पम्यादीनां मान्तानां यपि वा लुक । प्रयम्य । प्रयत्य ।