________________
४१५ इकिस्तिस्वरूपार्थे ॥५॥३॥१३८॥ धातोः सरूपे वाच्ये चैते स्युः । भञ्जिः । अधिः । वेत्तिः । पचतिः। परिवृत्तिः ।
दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात्खल ॥५।३।५३९॥
कष्टार्थादुरः अकष्टार्थाभ्यां स्त्रीषद्भ्यां च पराद्धातोः खलू स्यात् । भावे कमणि च । कृत्याचपवादः । दुःखेन शय्यते दुःशयं त्वया दुष्करः कटः । सुशयं सुकरः । ईषच्छयं इंषत्करः। शासि युधि दृशि धृषि मृषातोऽनः ॥५॥३॥१४॥
दुःस्वीपत्पूर्वेभ्य एभ्यः पंचभ्य । आदन्ताच्च धातोरनः स्यात् । दुर्योधनः । दुःशासनः । ईषच्छासनः । दुरुत्थानम् ।
प्राकाले॥५॥४॥४७॥ परकालेन धास्वन तुल्यकर्तृके प्राकालेऽर्थे वर्तमानादातोः सम्बन्धे क्त्वा वा स्यात् । अव्ययकृतो भाव इति पाणिनिना (ये) क्त्वाप्रत्ययो भावे। भुक्त्वा ब्रजति । आसिखा भुंक्ते।
हाकोहिः क्वि ॥४॥४॥१४॥ हिस्वा । उवर्णादि ।४।४।५८। तीनिषेधे भूत्वा ।
जुत्रश्चःक्त्वः ॥४॥४॥४१॥ आभ्यां परस्य क्त्वाप्रत्ययस्यादिरिट् स्यात् । जरीवा। त्यादिरयं दिवादेस्तु सानुबंधस्य जीवा ब्रश्चित्वा ।
उदितो वा ॥४॥४॥४२॥ त्वाप्रत्ययस्यादिरिट् वा । दान्त्वा । दमित्वा । शमित्वा । द्यूत्वा । देवित्वा। त्वा । क्षुधवस इतीटि क्षुधित्वा । उषित्वा । लुभ्यश्चेरिति लुभिस्वा। विमोहार्थं विना लुब्ध्वा । पूजायामंचित्वा । गती । अंक्त्वा । पूक्लिशिभ्योन वा ॥४॥ ४५। इतीट् । पूत्वा पविखा। क्लिष्ट्वा । क्लिशिवा।
क्त्वा ॥४॥३॥२९॥ धातोः सेट् त्वा किन्न स्यात् । देषित्वा । वर्तिवा।
स्कन्दस्यन्दः॥४॥३॥३०॥ आभ्यां पर क्त्वा किन्न स्यात् । स्कन्क्वा । स्यन्वा ।