________________
२२८
साक्षाद्रष्टा ॥७।११९७॥ साक्षाच्छब्दाद्ष्टा इत्यर्थे इन् स्यात् । साक्षी । साक्षिणी। साक्षिणोऽर्हन्तः प्रायोऽव्ययस्येत्यन्त्यखरादिलुक् नाम्नीयेव । साक्षादृष्टाऽर्हन् जयति ॥
इति यादिप्रत्ययाधिकारः॥ दिविजव्यस्य पिता यदुपासको (सः) विजयं कुरुताद्विजयाङ्गजः । रभिन्नमनाङ्कनीदिषु (१) भजनभाजनजैनजनार्जने ॥१॥
तदस्यास्त्यस्मिन्निति मतुः ॥७॥२॥१॥ तदितिप्रथमान्तादस्येति षष्ठ्यर्थेऽस्मिन्निति सप्तम्यर्थे वा मतुः प्रत्ययः स्यात्। यसत्पथमान्तमस्ति समानाधिकरणं चेद्भवति । गावोऽस्य सन्ति गोमान् । यवाः सन्त्यस्मिन् यवमान् । मावर्णान्योपान्त्यापश्चमवर्गान्मतोमो वः ॥२।१९४॥ ___ मश्चावर्णश्च मावौँ तो प्रत्येकमन्तौ प्रान्तो यस्य तस्मात्तथाऽपश्चमवर्गान्ताच नानः परस्य मतोमकारस्य वकारादेशः स्यात् । किमस्यास्तीति किंवान् । इदंवान् । भकारोपान्त्यात् शमीवान् । लक्ष्मीवान् । अवर्णान्तः, वृक्षवान् । मालावान् । अवर्णोपान्त्यात्, अर्हद्वान् । पयस्वान् । अपञ्चमवर्गात्, मरुत्वान् ।
नस्तं मत्वर्थे ॥१॥१॥२३॥ सान्तं तान्तं नाम मत्वर्थे परे पदं न स्यात्। नाम्नि ऋषीवती। एवं नानी नदी। चर्मण्वत्यष्ठीवचक्रीवत्कक्षीवट्ठमण्वत् ॥२॥११९६॥ धर्मण्वत्यादयो नाम्नि निपाताः। चर्मण्वती नदी।
उदन्वानब्धौ च ॥२॥१९७॥ निपातः । उदन्वान् घटो मेघश्च । यस्मिन् जलं स्यात्स एवमुच्यते । नानि उदन्वान् समुद्रः।
राजन्वान् सुराज्ञि ॥२॥११९८॥ राजन्वान् । सुराज्ञि निपातः । शोभनो राजा यस्यां सा राजन्वती भूः।
नोादिभ्यः ॥२॥१९९॥ एभ्यः परस्य मतोमस्य वत्वं न स्यात् । ऊर्मिमान् । यवमान् । ककुमान् ।
आयात् ॥७॥२॥२॥ गुणादिभ्यो यः रूपात्प्रशस्ताहतादितिवक्ष्यमाणसूत्रं यावद्विषय आयः एतस्मात्प्रत्ययायाः प्रकृतयो निर्दिश्यन्ते, ताभ्यो मतुः स्यात् ।