________________
तनकः।
२२७ उदरे विकणाधूने ॥७।१।१८१॥ उदरे सक्त औदरिकः । आयूनः । न विजिगीषावान् । किन्तु बुभुक्षयात्यन्तपीडितः।
अंशं हारिणि ॥७७१११८२॥ अंशको दायादः।
तन्त्रादचिरोद्धृते ॥७१॥१८३॥
शीताच कारिणि ॥७।१।१८६॥ शीतं मन्दं करोति शीतक: अलसः । उष्णं क्षिप्रं करोति उष्णको वक्षः।
अधेरारूढे ॥७१॥१८७॥ खार्थे । अधिको द्रोणः खार्याः ।
अनोः कमितरि ७१११८८॥ अनुकामयते अनुकः।
अभेरीश्व वा ॥७॥१८९॥ अभिकः। अभीकः।
सोऽस्य मुख्यः ॥७११९०॥ देवदत्तो मुख्योऽस्य देवदत्तकः सहः।
उदत्सोरुन्मनसि ॥७॥१११९२॥ उद्गतं मनोऽस्य उत्कः । उत्सु गतं मनोऽस्य उत्सुकः । - प्रायोऽन्नमस्मिन्नानि ॥७॥१९४॥
गुडापूपाः प्रायेण प्रायो वाऽन्नमस्यां गुडापूपिका पौर्णमासी । तिलापूपिका कृशरिका।
कुल्माषादण ॥७॥१॥१९५॥ कुल्माषाः प्रायेण प्रायो वाऽन्नमस्यां कोल्माषी । कौल्मासीत्यपि ।
वटकादिन् ॥७१९६॥ बटकिनी।