________________
२२६
पित्तिथटू बहुगणपूगसङ्घात् ॥७१११६०॥
संख्यापूरणे तिथद, स च पित् । बहूनां पूरणो बहुतिथः । बहूनां पूरणी बहुतिथी । पित्करणं पुंवद्भावार्थम् ।।
अतोरिथट् ॥७॥११६१॥ अवन्तात्सङ्ख्याशब्दात्पूरणे इथट् स च पित् । नात्र डट् । इयतां पूरण इयतियः । इयतिथिः । कियतिथः । कियतिथी।
षट्कतिकतिपयात्थट् ॥७११६२॥ स च पित् । षण्णां पूरणः षष्ठः । षष्ठी। कतिथः । कतिथी।
चतुरः ७१।१६३॥ थट् । चतुण्णां पूरणचतुर्थः ।।
येयौ च लुक् च ॥७॥१११६४॥ चतुरशब्दात्पूरणे य ईय एतौ स्तः, चकारलुक् । तुर्यः । तुरीयः ।
द्वेस्तीयः ॥७।१।१६५॥ वयोः पूरणो द्वितीयः । द्वितीया।
त्रेस्तृ च ॥७॥१६६॥ त्रिशन्दात्पूरणे तीयः । तद्योगे त्रि इत्यस्य त इत्यादेशः । तृतीयः ।
पूर्वमनेन सादेश्चन् ॥७११६७॥ पूर्वमितिक्रियाविशेषणाद्वितीयान्तात्केवलादथ वा सपूर्वाचानेनेति तृती. यार्थे कर्तरि इन् स्यात् । पूर्वमनेन पूर्वी । पूर्विणौ । पूर्वी कटम् । सपूर्वात्, कृतं पूर्वमनेन कृतपूर्वी कटः।
इन्द्रियम् ॥७॥१७४॥ निपातोऽयम् । इन्द्र आत्मा तल्लिङ्गमिन्द्रियम् ।
तेन वित्ते चञ्चुचणौ ॥७११७५॥ विद्यया वित्तो ज्ञातो विद्याचक्षुः । विद्याचणः ।
धनहिरण्ये कामे ॥७॥१११७८॥ का प्रत्ययः स्यात् । धनकामो धनकः चैत्रस्य ।
स्वाङ्गेषु सक्ते॥७।१।१८०॥ केशोषु सत्ता केशकः ।