________________
२२९
नावादेरिकः ॥७२॥३॥ नौरस्यास्मिन् वास्तीति नाविकः । नौमान् ।
शिखादिभ्य इन् ॥७२॥४॥ शिखी । शिखावान् । माली । मालावान् ।
जीह्यादिभ्यस्तौ ॥७॥२॥५॥ व्रीहयोऽस्यास्मिन्वा सन्तीति व्रीहिकः । ब्रीहिमान् ।
अतोऽनेकस्वरात् ॥७२॥६॥ मत्वर्थे इक इन् एतौ स्तः । दण्डिकः । दण्डी । दण्डवान् । छत्रिकः । छन्त्री। छन्त्रवान् ।
__ अर्थार्थान्ताद्भावात् ॥७॥२॥८॥ अर्थशब्दादर्थान्ताद्भाववाचिनो मत्वर्थे इक इन् एतौ स्तः । अर्थनमर्थः । सोऽस्यास्तीति अर्थिकः । अर्थी । प्रतीपमर्थनं प्रत्यर्थः सोऽस्यास्तीति प्रत्यर्थिकः । प्रत्यर्थी।
ब्रीह्यर्थतुन्दादेरिलश्च ॥७।२।९॥ कलमा अस्यास्मिन्वा सन्ति कलमिलः । कलमिकः । कलमी । कलमवान् ।
स्वाङ्गाद्विवृद्धात्ते ॥७२॥१०॥ इक इन इन् इति त्रयोऽपि स्युः । विवृद्धौ महान्तो कर्णावस्य कर्णिलः। कर्णिकः । कर्णी । कर्णवान् ।
वृन्दादारकः ॥७२॥११॥ मस्वर्थे । वृन्दारकः । वृन्दवान् ।
शृङ्गात् ॥७२।१२॥ शृङ्गारकः । शृङ्गवान् ।
फलबाँच्चेनः ॥७२॥१३॥ फलिनः। फलवान् । बर्हिणः । बर्हिवान् ।
मलादीमसश्च ॥७२॥१४॥ मलीमसः । मलिनः । मलवान् ।
मरुत्पर्वणस्तः ॥७२॥१५॥ भरुत्तः । मरुत्वान् । पर्वतः । पर्ववान् ।