________________
उत औ विति व्यञ्जनेऽद्वेः ॥४॥३॥५९॥ अद्विरुक्तोकारान्तस्य धातो व्यञ्जनादौ विति परे औः स्यात् । चौति । शुतः । धुंक प्रसवैश्वर्ययोः ॥२०॥ प्रसवोऽभ्यनुज्ञानम् । सौति । सुतः । सुवन्ति । सुयात् । सौतु । सुतात् । असौत् । असौषीत् । असौष्टाम् । सुषाव । सुषुवतुः । सूयात् । सोता । सोष्यति । तुक वृत्तिहिंसापूरणेषु ॥ २१ ॥ सौत्रोऽयमिति दीक्षितः।
यङ् तुरुस्तो बहुलम् ॥४॥३॥१४॥ यलगन्तातुरुस्तुभ्यश्च परो व्यञ्जनादौ विति इत् बहुलं परादिः स्यात् । तौति । तवीति । तुतः । तुवन्ति । बहुलग्रह्णात् णुक स्तुतौ ॥ २२॥ इत्यस्थापि। नौति । नवीति । नुतः । नुवन्ति । नुयात् । नौतु । नवीतु । नुताम् । नुवन्तु । अनौत् । अनवीत् । बाहुलकात् । नुवीतः । नुयात् । नुवीयात् । इति सर्वत्र ईत् इत्याहुः । अनावीत् । नुनाव । नुनुवतुः । नूयात् । नविता । नविष्यति । एवम् । युक मिश्रणे ॥ २३ ॥ यौति । यवीति । क्ष्णुक तेजने ॥ २४ ॥ष्णुक प्रस्रवणे॥२५॥ अलावीत् । टुक्षुरु कुंक शब्दे ॥ २६ ॥ रौति । रवीति । अरावीत् । क्षौति । अक्षावीत् । अन्त्योऽनिट् । अकौषीत् । सौतिवत् । आद्यौ यौतिवत् । रुदक अश्रुविमोचने ॥ २७ ॥
रुत्पञ्चकाच्छिदयः ॥४।४।८८॥ रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितोऽ यादेरादिरिट् स्यात् । रोदिति । रुदितः । रुदन्ति । रुद्यात् । रोदितु । रुदितात् । रुदिताम् । रुदन्तु । रुदिहि। रुदितात् । रुदितम् । रुदित । रोदानि । रोदाव । रोदाम।
दिस्योरीट् ॥४॥४॥८९॥ रुत्पञ्चकात् शितोर्दिस्योरादिरीट् स्यात् । अरोदीत् । अदश्वाट् ॥ ४॥९॥ इत्यडागमे । अरोदत् । अरुदिताम् । अरुदन् । अरोदीः । अरोदः । अरुदितम् । अरुदित । अरोदम् । अरुदिव । अरुदिम । सेट्त्वादचतन्याम् । अरोदीत् । पक्षे ऋदिच्चीत्यादिनाङि । अरुदत् । अरोदिष्टाम् । अरुदताम् । अरोदीषुः । अरुदन् । रुरोद । रुरुदतुः । रुरुदुः । रुद्यात् । रोदिता । रोदिष्यति । भिष्वपंक शये ॥ २८ ॥ स्वपिति । खप्यात् । स्वपितु । अखपीत् । अखपत् । अखाप्सीत् । अखाताम् । अखाप्सुः। द्वित्वे भूखपो ॥११॥७०।। रिति पूर्वस्योखे। सुष्वाप । किति।
चं. प्र. ३९