________________
३०४
त्यत्वे । मेयात् । दांव लवने ॥ १२॥ इत्यस्य दायात् । दायास्ताम् ।रांक दाने ॥.१३ ॥ लांक आदाने ॥ १४॥ द्वावपि दाने इति चन्द्रः । प्रांक पूरणे ॥ १५ ॥ अप्रासीत् । इंएक गतौ ॥ १६॥ एति । अवित् शितो ङित्वाद्गुणाभावे । इतः।
हिणोरप्विति व्यौ ॥४॥३॥१५॥ . होरिणश्च नामिनः स्वरादौ अपिति अविति च शिति परे क्रमात् व्यौ स्तः । यन्ति । एषि । इथः । इथ । एमि । इवः । इमः । इयात् । एतु । इतात् । इताम् । यन्तु । इहि । इतात् । इतम् । इत । अयानि । अयावः । अयाम ।
एत्यस्तेवृद्धिः ॥४॥४॥३०॥ इणिकोरस्तेश्च यस्तन्यां वृद्धिः स्यात् । यत्वाल्लंगपवादोऽयम् । ऐत् । ऐताम् । आयन् । ऐः। ऐतम् । ऐत । आयम् । ऐव। ऐम । पिबतिदे ॥ ४३॥६६॥ ति सिज्लुपि।
__ इणिकोर्गाः ॥४॥४॥२३॥ इणिकोरचतन्यां गाः स्यात् । अगात् । अगाताम् । अगुः । द्वित्वे द्वितीयस्य नामिनः ॥४३॥५१॥ इति वृद्धिः । पूर्वस्य इंय अग्रे आय इत्यखखरत्वात् । इयाय ।
इणः ॥२॥१॥५१॥ . इणो धातोः खरादौ प्रत्यये परे इय् स्यात् । यस्खापवादः । ईयतुः । ईयुः । वेटि द्वितीयस्थ गुणेऽयादेशे च इय पूर्वस्य । इययिथ । इयेथ । ईयिव । ईयिम । दीर्घश्वीति दीर्घः । ईयात् । ईयास्ताम् । ईयासुः । एता । एष्यति । ऐष्यत् ।।
आशिषीणः ॥४।३।१०७॥ उपसर्गात्परस्य इण ईकारस्य विति यादावाशिषि हवः स्यात् । उदियात्। उभयत आश्रयणे नान्तादिवत् । अभीयात् । ईकारस्येत्येव । समेयात् । समीयादिति तु भौवादिकस्य । इंक स्मरणे ॥ १७ ॥ अधिपूर्व एवायम् । अध्येति । अधीतः।
इको वा ॥४॥३॥१६॥ .. इकः स्वरादावविति शिति यत्वं वा स्यात् । अधीयन्ति । अधियन्ति । शेषमिण्वत् आशिषि इस्त्रं विना । अधीयात् । अधीयाः। वींक प्रजनकान्त्यसनखादनेषु च ॥ १८ ॥ वेति । चीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अवैषीत् । अवैष्टाम् । विवाय । विव्यतुः । वीयात् । वेता। वेष्यति । अवेष्यत् । अत्र ईक इति धात्वन्तरप्रश्लेषः । एति । इतः । इयन्ति । ईयात् । ऐषीत् । झुंज अभिगमने ॥ १९ ॥