________________
वीष्ट । मातीयाञ्चके । अशवि ते वेति ङीयाभावे शेषात्परमै इति परस्मैपदम् । आर्तीत् । आनत । ऋतीयिषीष्ट । ऋत्यात् । ऋतीयिता। अर्तिता । ऋतीथिष्यते । अतिष्यति।
धातोः कण्डादेर्यक् ॥३॥४८॥ कण्डूयति । अकण्डूयीत् । कण्डूयामास । कण्डूय्यात् । कण्डूयिता । कण्डूयते । अकण्डूयिष्ट । इत्यादि । अदं प्सांक भक्षणे ॥२॥ कर्तर्यनय इत्यदादिवर्जनान्न शव । अत्ति । अत्तः । अदन्ति । अद्यात् । असु । असात् । अत्ताम् । अदन्तु।
हुधुटो हेर्षिः ॥४।२।८३॥ होडन्ताच परस्य हेर्धिः स्यात् । अद्धि । अत्तात् । अत्तम् । अत्स। अदानि। अदाव । अदाम ।
अदश्वाद ॥४॥४॥९॥ अत्तेरुत्पञ्चकाच दिस्योरादिरट् स्यात् । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आव । आन।
घस्ल सनद्यतनीघञचलि ॥४॥४॥१७॥ एषु पञ्चस्वदेर्घस्ल स्यात् । लदित्युतादीत्यङि । अघसत् ।
परोक्षायां न वा ॥४॥४॥१८॥ अदेः परोक्षायां वा घस्ल आदेशः । जघास । द्विस्खे गमहनेत्यु ॥४॥स४४॥ पान्त्यलुकि, अघोषे प्रथम ॥१॥३॥५०॥ इति घस्य कवे, घस्नस ॥ २॥३६॥ इति सस्य षत्वे । जक्षतुः । जक्षुः। ऋव्येऽद ॥४॥४८॥ इति नित्यमिट् । जघसिथ । जघास । जघस । जक्षिव । जक्षिम । अस्यादे ॥४११६८॥ रिति । आद । आदतुः। आदुः। आदिथ । अचात् । अत्ता । अत्स्यति । प्साति । प्सायात् । प्सातु। अप्सात् । अप्साताम् ।
वा द्विषातोऽनः पुस् ॥४।२।९१॥ द्विष आदन्ताच परस्थानः पुस्खा स्यात् । अप्सुः । अप्सान् । अप्सासीत् । अप्सासिष्टाम् । अप्सासिषुः । पप्सौ । पप्सतुः । एवं भांक दीसौ ॥३॥ भाति । अभासीत् । बभौ । बभिथ । बभाथ । ख्यांक प्रकथने ॥४॥ आख्याति । आः रूयत् । आचख्यौ । यांक प्रापणे ॥ ५॥ गतौ इत्यर्थः । याति । यायात् । यातु । अयात् । अयाताम् । अयुः । अयान् । अयासीत् । ययौ । वांक गतिगन्धनयो। ॥६॥णांक शौचे ॥७॥ श्रांक पाके ॥ ८॥ द्रांक कुत्सितगतौ ॥ ९ ॥ पांच रक्षणे ॥१०॥ पायात् । मांक माने ॥११॥ अस्याशिषि गापाथे ॥ RI ||