________________
४१३ अदोऽनन्नात् ॥५।१।१५०॥ अन्नवर्ज नाम्नः पराददेः किए स्यात् । शस्यमत्ति शस्यात् । अन्नवर्जनादनादः। बाहुलकात्कणादः । पिप्पलादः।।
कव्यात्कव्यादावामपक्कादौ ॥५॥१॥१५॥ __ ऐतौ शब्दौ यथासंख्यं किब्णन्तौ साधू स्तः । यदि आमात्पकाचाभिधेयौ स्तः । क्रव्यमत्ति क्रव्यात् । आममांसभक्षः । क्रव्यादस्तु पक्कमांसभक्षः। त्यदाद्यन्यसमानादुपमानाध्याप्येदृशष्टक्
सकौच ॥५॥१॥१५२॥ . त्यदादेरन्यशब्दात्समानशब्दाचोपमानभूताठ्याप्ये कर्मणि वर्तमानादृशेवाप्य एव टक्सको विप् च प्रत्ययाः स्युः। स इव दृश्यते तादृशः । तादृक्षः । तादृक् । तादृशी। अन्यादृशः। अन्यादृक्षः । अन्यादृक् । अन्यादृशी । सदृशः। सहक्षः । सदृक् । सदृशी । मतान्तरे सटित् तेन सदृक्षीत्यपि।
अन्यत्यदादेराः ॥३॥२॥१५२॥ अन्यस्य त्यदादेश्च दृक् दृश् दृक्षेषु आकारोऽन्तादेशः स्यात् । अन्यइव दृश्यते अन्यादृक् । अन्यादृशः। अन्यादृक्षः। एवं तादृक् ३। भवाहक ३॥ त्वाहा । माहक ३।
इदंकिमीत्की ॥३।२।१५३॥ इदम ई किमः की स्यात् । अयमिव दृश्यते ईदृक् ३। क इव दृश्यते कीहक् ३॥
कर्तुर्णिम् ॥५॥११५३॥ कर्थादुपमानात्पराद्धातोर्णिन स्यात् । सिंहनादी।
अजातेः शीले ॥५॥१॥१५४॥ अजातिवाचिनो नाम्नः पराद्धातोःशीलेऽर्थे णिन् स्यात् । उरुणभोजी । शीतभोजी। केचित्तु अनुपसर्गादिच्छन्ति । तदसत् । भाष्यविरोधात् सबभूवोपजीविनामिति प्रयोगाच ।
साधौ ॥५॥१॥१५॥ नानः पराद्धातोः साध्वर्थे णित् स्यात् । साधुकारी । चारुनी ।
ब्रह्मणो वदः ॥५॥१॥१५६॥ ब्रह्मवादी।