________________
का नाम्नः पाकनिविच काचः तेन विविषयक । यो वृद्धये इकार
४१२
भजोविण् ॥५॥१११४३॥ नाम्नः पराद्भजेर्विण स्यात् । अर्थ भजतेऽर्थभाक् । विभाक् । णो वृद्धये इकार उच्चारणाय । वकारो विण किपोः सारूप्यार्थः तेन विण्विषये न कि ।
मन्वन्कनिविच कचित् ॥५॥१॥१४७॥ नाम्नः पराद्धातोरेते स्युः । कचिद्यथालश्यम्। इन्द्रं शृणातीन्द्रशर्मा । सुशर्मा। कचिद्रहणास्केवलादपि । शर्म हेम दामा पामा । वन् । भूरिदावा । घृतपावा । अग्रेगावा । विजावा।
वन्याङ् पंचमस्य ॥४॥२॥६५॥ वनिपरे पंचमस्याडू स्यादित्यात्वम् । कनिप् प्रातरित्वा । प्रातरिवानौ । सुधीवा । केवलादपि कृत्वा । कृत्वानौ । धीवा । पीवा । विच । कीलालपाः । शुभंयाः । “पापमानं रेटति पाप्मरेट्" ! केवलादपि । रेट् । रोट् । वेट । जागः । ककारपकारौ कित्पित्कार्याौँ ।
किम् ॥५।११४८॥ नाम्नः पराद्धातोः किप् प्रत्ययः स्यात् । कचित् । उखेन उखया वा संस्यते उखात्रत् । वाहानश्यति वाहाभ्रट् । घग्युपसर्गस्य बहुल ॥३॥८६॥ मिति बहुलग्रहणादुखवहयोर्दीर्घः । पर्णानि ध्वंसते । पर्णध्वत् ।
गमां कौ ॥४॥२॥५८॥ __गमादीनां यथादर्शनमन्त्यस्य लुग्भवति । जनं गच्छत्तीति जनगत्। शकान् ह्वयतीति शकहूः। (दीर्घमबोन्त्य ।।१।१०३। मिति दीर्घः)। परिव्ययतीति परिवी: यवलूः । खलपूः । अक्षधूः । मित्रभूः । कटचिकीः । केवलादपि पाः। वाः। कीः । गीः । लुः। लू । क्रुडू । पक् । सदिसू द्विष द्रुह दुह युज विद भिद च्छिदजिनीराजिभ्यश्च । दिवि सीदतीति दिविषत् । सप्तम्या अलुप । भीरुष्ठानादित्वात् षत्वम् । गुसत् । सभासत् । प्रसत् । उपसत् । अंडसूः । शतसूः। प्रसूः ।
छदेरिस्मन्त्रट् कौ ॥४॥२॥३३॥ छदेरिस्मन्नट् किप्परे णौ हस्त्रो भवति । इसि । वदिः । मनि । छद्म । त्रटि। छत्रम् छत्री । किपि । उपच्छत् । धामच्छत् । त्रट् इति किम् । छात्रः।
स्पृशोऽनुदकात् ॥५।१।१४९॥ उदकवर्जितान्नाम्नः परात्सपृशः किम् स्यात् । घृतं स्पृशति घृतस्पृक् । मंत्र. स्पृक् । उदके तु उदकस्पर्शः । अनुदक इति पर्युदासाश्रयणात् । उदकसहशमनुपसर्ग नाम गृह्यते।