________________
४११
उर्दादिभ्यः कर्तुः ॥५॥१॥१३६॥ उर्दादिभ्यो नामभ्यः पराच्छीङ अः स्यात् । उर्दू शेते उर्द्धशयः ।
आधारात् ॥५॥१११३७॥ खेशेते खशयः गिरिश इति तद्धिते लोमादित्वाच्छः । क्रियार्थत्वेतु गिरिशय इति ।
चरेष्टः ॥५॥११३८॥ आधारवाचिनो नाम्नः पराञ्चरेष्टः प्रत्ययः स्यात् । कुरुषु चरतीति कुरुचरः। वनेचरः।
भिक्षासेनादायात् ॥५।१।१३९॥ ____ एभ्यः पराचरेष्टः स्यात् । भिक्षां चरति भिक्षाचरी । सेनां चरति परीक्षते यः सेनाचरस्तापसव्यञ्जनः। सेनया वा चरति सेनाचरः। आदाय गृहीत्वा घरतीत्यादायचरः।
पुरोऽग्रतोऽग्रे सर्तेः ॥५॥१॥१४०॥ टः। पुरः सरतीति पुरःसरः। पुरःसरी । अग्रतः सरति अग्रतःसरः। अग्रेसरति अग्रेसरः । सप्तम्यलुप् । एकारान्तमव्ययं वा सूत्रनिपाताद्वा एकारः।
पूर्वाकर्तुः ॥५॥११४१॥ कर्तृवाचिभ्यः पूर्वशब्दात् परात्सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः। पूर्वो भूत्वा सरतीत्यर्थः । कतुरितिकिम् । पूर्वदेशं सरति पूर्वेसारः।
शोकापनुदतुंदपरिमृजस्तम्बरमकर्णेजप
प्रियालसहस्तिसूचके॥५॥१॥१४३॥ शोकापनुदाद्यः शब्दा यथासंख्यं प्रियादिष्वर्थेषु कप्रत्ययान्ता निपाताः। शोकमपनुदति शोकापनुदः प्रियः पुत्रादिः। तुंदं परिमार्टि तुंदपरिमृजोऽलसः। स्तम्बरमो गजः । कर्णेजपः सूचकः ।
मूलविभुजादयः ॥५।१११४४॥ अत्र निपाताः कप्रत्ययान्ता नियतार्थधातूपपदा यथायोगं ज्ञेयाः । मूलं विभुजति मूलविभुजो रथः । उर्वीरुहो वृक्षः।
दुहेर्दुघः ॥५।१११४५॥ नानः परादुहेर्दुघः प्रत्ययः स्यात् । कामान् दुग्धे पूरयति कामदुधा। असारूप्यात् कि । कामधुक । धर्मधुक् । डकारोऽन्त्यस्वरादिलोपार्थः।