________________
४१४
व्रताभीक्ष्ये || ५|१|१५७॥
अलवणभोजी ।
करणाद्यजोभूते ||५|१|१५८॥
अग्निष्टोमयाजी |
निन्द्ये व्याप्यादिनविक्रियः || ५|१|१५९ ॥
निन्द्ये इति किम् । घृतविक्रायः । द्विजो घृतविक्रमी निन्द्यः । हनोणिन् ||५|१|१६०॥
पितृव्यघाती । असारूप्यादपि । पितृव्यघातः ।
ब्रह्मभ्रूणवृत्रात्किप् ॥५|१|१६१॥
एभ्यो भूतेऽर्थे हन्तेः किए । ब्रह्म हतवान् ब्रह्महा । कृगः सुपुण्यपापकर्ममंत्रपदात् ॥ ५|१|१६२॥ सोस्तथा पुण्यादेः कर्मणः पराद्भूते कृगः किप् । सुष्ठु कृतवान् सुकृत् ।
पुण्यकृत् ।
सोमात्सुः || ५ | १|१६३॥
भूते । सोमं सूतवान् सोमसुत् ।
अभिचित् ।
अग्नेः ॥ ५|१|१६४॥
कर्मण्यग्न्यर्थे ॥ ५|१|१६५॥ दृशः कनि ॥ ५|१|१६६ ॥
व्याप्यात्परादृशो भूतेऽर्थे कनिप् । बहुदृश्वा । णखरे | २|४|४| ति ङीप्रत्ययः
बहुवरी ।
सहराजभ्यां कृग् युधेः ॥५।१।१६७॥
सह कृतवान् सहकृत्वा । सह युद्धवान् सहयुध्वा ।
अनोर्जनेर्डः ॥५/१/१६८ ॥
भूते पुमान्समनुजातः पुमनुजः ।
सप्तम्याः || ५|१|१६९॥
अप्सु जातम् | अब्जम् ।