________________
४२५
उपसर्गादेवृदेविक्रुशः ॥५।२।६९॥ परिदेवकः । आक्रोशकः। वृभिक्षिलुण्टिजल्पिकुट्टादाकः ॥५॥२७॥ वराकः । भिक्षाकः।
प्रात्सूजोरिन् ॥५॥२।७१॥ सुवतेर्जवतेश्च इन शीलादौ । प्रसवी । प्रजवी । जीण्दृक्षिविश्रिपरिभूवमाभ्यमाव्यथः ॥५॥२॥७२॥
एभ्य इन् स्याच्छीलादौ । जयी-अत्ययी आदरी। विश्रयी। परिभवी । वमी। अभ्यमी । अव्यथी।
मृघस्यदोमरक्॥५॥२॥७३॥ समरः। घस्मरः।
भंजिभासिमिदो घुरः ॥५॥२।७४॥ भंगुरं काष्ठम् । भासुरं वपुः । मेद्यति मेदति वा मेदुरः।
वेत्तिच्छिदभिदः कित् ॥५।२।७५॥ घुरः। विदुरः। भिदुरः । च्छिदुरः।
भियोरुरुकलुकम् ॥५॥२॥७६॥ भी। भीरुकः। भीलुकः।
- सृजीनशष्वरप् ॥५॥२॥७७॥ मृस्वरः । सत्वरी । जित्वरः। इत्वरः। नश्वरः । नश्वरी ।
गत्वरः॥५॥२।७८॥ निपातोऽयम्। स्म्यजसहिसंदीपकम्पकमनमोरः ॥५॥२॥७९॥
मेरं मुखम् । नञ् पूर्वसूच क्षेपणे न जस्यत्यजस्रं श्रवणम् । अव्ययमपि हिंस्रः। दीमः । कनः । नम्रः।
तृषि धृषि स्वपो नजिक ॥५॥२॥८॥ एभ्यो नजिङ् स्यात् । तृष्यतीत्येवंशीलस्तृष्णक । खमक ।