________________
४२६
स्थेशभासपिसकसो वरः ॥५।२।८१॥ स्थावरः । ईश्वरः। भाखरः। स्त्रियां स्थायरा । ईश्वरा । ईश्वरीति औणादिके वरटि अश्नोते।
यायावरः ॥५॥२।८२॥ निपातोऽयम् । यङन्ताद्याते कुटिलं. यात्येवंशील। दिद्युद्ददृज्जगज्जुहूवाक्प्राधीश्रीसूज्वायतस्तू
कटग्रूपरिव्राद्माजादयः किम् ॥५।२।८३॥ किपः । एते निपाताः किबन्ताः शीलादौ । द्योतत इत्येवंशीलो विद्युत् । कटः। कामरूपी । दधाति ध्यायति वा धीः । श्रयति श्री बाहुलकात्स्वयम्भूः । इन्भूः । व्यसनसहाय इत्यादयः।
शंसंस्वयंविप्राद् भुवो डुः ॥५॥२।८४॥ सत्यर्थे । शं सुखं तत्र भवति शम्भुः । शंकरः। सम्भूर्जनिता । स्वयम्भूः। विभुयापकः । प्रभुः स्वामी।
पुव इत्रो दैवते ॥५।२।८५॥ पवतेः पुनातेश्च देवतायां कर्तरि सत्यर्थे इनः स्यात् । पवित्रोऽर्हन् ।
ऋषिनानोः करणे ॥५॥२॥८६॥ पूयतेऽनेन पवित्र ऋषिदर्भश्च ।
लूधूसूखनिचरसहार्तेः ॥५।२।८७॥ एभ्यः सत्यर्थे करणे इत्र: स्यात् । लवित्रम् । पवित्रम् । सवित्रम् । खनित्रम् । चरित्रम् । सहिनम् । अरित्रम् । नीदाशस्युयुजस्तुतुदसिसिचमिहपतपान
हस्त्रट् ॥५॥२।८८॥ एण्यः सत्यर्थे करणे ब्रट् स्यात् । नयत्यनेन नेत्रम् । दात्यनेन दात्रम् । शस्नम्। योत्रम् । स्तोत्रम् ।
हलकोडास्ये पुवः ॥५।२।८९॥ धातोः सत्यर्थे क्रोडास्ये हलास्ये च करणे ब्रट् स्यात् । पुनाति पवते वाऽनेन पोनं हलस्य शूकरस्य मुखम् ।