________________
४२७
दंशेस्त्रः ॥५॥२॥९॥ दशत्पनया दंष्ट्रा।
धात्री ॥५॥२॥९॥ धेर्दधातेर्वा निपातः । इति शीलाद्यर्थाधिकारः।
उणादयः ॥५।२।९३॥ सदर्थाद्धातोरुणादयो बहुलं स्युः । संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ॥ कार्यानुबन्धोपपदं विज्ञातव्यमुणादिषु ।। सानोति साधयति वा साधुः। श्रयति श्रीहरति मनो हीरः रमत्ययः । सूदति सन्देहं सूरिः। रिकप्रत्ययः । कनति दीप्यते कनकः । अकप्रत्ययः। शीलोलक शीलं । कामयति कमलम् । अल्पत्यये सिद्धिः। चरेवृत्ते णित्रन् । चरणं । गृणाति धर्म गुरुः । कृग्रोरु । कल्पते । कृपेर्डः। रेफस्य ऋकारे कृपा । अवतीति उमक्प्रत्ययः । श्रीहीरकनकशालालंकृतकमलानुरूपभार्यादेः ॥ भगः सिद्धिं श्रीमच्चारित्रं गुरुकृपया श्री। इत्युणादयः समाप्ता:
क्रियायां क्रियार्थायां तुम् णकच
भविष्यन्ती ॥५॥३॥१३॥ ___ यस्माद्धातोस्तुमादिविहितस्तद्वाच्या क्रिया अर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वर्त्यदर्थाद्धातोस्तुम् णकच भविष्यन्ती एते प्रत्ययाः स्युः। कर्तु कारकः करिष्यामीति याति।।
तुमश्च मनःकामे ॥३॥२१४॥ तुम्समोर्मनसि कामे च परे मकारस्य लुक स्यात् । भोक्तुमनाः।गन्तुकामः ।
क्त्वातुमम्भावे ॥५॥१॥१३॥ एते धात्वर्थमात्रे स्युः। शकषज्ञारभलभसहार्हग्लाघटास्तिसमर्था
थै च तुम् ॥५।४।९०॥ शत्त्याद्यर्थेषु इच्छार्थेषु धातुषु समर्थार्थेषु नामसूपपदेषु कर्मभूताद्धातोस्तुम् सात् । शनोति पारयति वा भोक्तुमिच्छति पठितुं समर्थो ग्रहीतुम् ।
पदरुजविशस्पृशो घञ् ॥५॥३॥१६॥ एभ्यो घ स्यात्कर्तरि । पद्यते पत्स्यते अपादि पेदे वा पादः ।