________________
४२८
आया। भावः।
सर्तेः स्थिरव्याधिबलमत्स्ये ॥५॥३॥१७॥ सर्तरेषु कर्तृषु घञ् । सरतीति सारः स्थिरोऽर्थः । अत्तीसारः । सारो बलम् । विसारो मत्स्यः।
भावाकोंः ॥५॥३॥१८॥ भावे कर्तृवर्जिते च कारके धातोर्घञ् स्यात् । पाकः । त्यागः । वाया।
भूथ्यदोऽल् ॥५॥३॥२३॥ एभ्यः सोपसर्गेभ्यो भावाकोरल् स्यात् । प्रभवः । संश्रयः । विघसः ।
न्यादो न वा ॥५॥३॥२४॥ न्यादः। निघसः।
सन्निव्युपाद्यमः ॥५॥३॥२५॥ अल्वा । संयमः । संयामः।।
नेनेदगदपठस्वनकणः ॥५॥३॥२६॥ अल्या । निनदः । निनादः । निपठः । निपाठः।
वैणे कणः ॥५॥३॥२७॥ प्राग्वत् प्रकणः प्रकाणः । वीणाशब्दः। अन्यत्र प्रकाण एव ।
युवर्णवृहवशरणगमृद्ग्रहः ॥५॥३॥२८॥ इवर्णोवर्णान्तेभ्यो वादेः ऋदन्तेभ्यश्च भावाकोरलू स्यात् । चयः । जयः। रवः। लवः । वरः । आदरः।
वर्षादयः क्लीवे ॥५॥३॥२९॥ अलन्ता निपाता।
समुदोऽजः पशौ ॥५॥३॥३०॥ अल्भावाकत्रोंः । समजः । पशुसमूहः । उदजः । पशुप्रेरणम् ।
मृग्लहः प्रजनाक्षे ॥५॥३॥३१॥ प्रजनो गर्भग्रहणं तत्र उपसरः । अक्षाणां ग्लहः । ग्रहणं लत्वं निपातनात् ।
पणेर्माने ॥५॥३॥३२॥ शाकपणः।