________________
४२९ सम्मदप्रमदौ हर्षे ॥५॥३॥३३॥ हनोन्तर्घनान्तर्घणौ देशे ॥५॥३॥३४॥ निपातौ।
। प्रघणप्रघाणौ गृहांशे ॥५॥३॥३५॥ निघोद्धसंघोद्धनापधनोपघ्नं निमितप्रशस्तगणा
त्याधानाङ्गासन्नम् ॥५॥३॥३६॥ निमितं तुल्यारोहपरिणाहम् । निघम् वस्त्रम् । उद्धः प्रशस्तः संघो गणः। उद्धनो लोहपरिकर्मस्थानम् । अपघनमङ्गम् । अत्याधानं काष्ठछेदनस्थानम् । उद्धन एव उपनः आसन्न एते निपाताः ।
मूर्तिनिचिताभ्रे घनः ॥५॥३॥३७॥ __ मूर्तिः काठिन्यम् । निचितं निरन्तरम् । अभ्रो मेघः । एष्वर्थेषु हन्तेरलू । घनादेशश्च । घनः । केशा घनाः । घनो मेघः।
वेरशब्दे प्रथने ॥५॥३॥१९॥ प्रथनं वीस्तीर्णतादेः परात्स्तृणाते रशब्दे विषये प्रथने घञ् । विस्तारः। शब्दे तु विस्तर।
द्वितोऽथुः ॥५॥३॥८३॥ द्वितो वाक!रथुः स्यात् । नंदथुः वमथुः वेपथुः ।
डितस्त्रिमा तत्कृतम् ॥५॥३॥८४॥ हुइत् यस्य तस्माद्धातोर्भावाकोंस्लिमक् स्यात् । तेन धात्वर्थेन निवृत्तमित्यर्थे । पाकेन निवृत्तं पक्तिमम् । कृत्रिमम् । उत्रिमम् । दागोदस्ति । इति तादेशे। परिश्रिमम् ।।
युपुद्रोर्घञ् ॥५॥३॥५४॥ उत्पूर्वेभ्य एभ्यो भावाकोंर्घञ् स्यात् । अलोपवादः । उद्यावः । उत्पावः ।
उद्रायः।
ग्रहः ॥५॥३॥५५॥
माग्वत् । उहाहः।