________________
४२४
संवेः सृजः ॥५॥२॥५७॥ संसर्गी । विसर्गी।
संपरिव्यनुप्राद्वदः ॥५॥२॥५८॥ संवादी । प्रवादी। वेर्विचकत्थसम्भकषकसलसहनः ॥५।२।५९॥ विविनक्ति विवेकी । विलासी ।
व्यपाभेलषः ॥५॥२॥३०॥ विलापी।
सम्प्राद्वसात् ॥५॥२॥६१॥ संवासी । प्रवासी।
समत्यपाभिव्यभेश्वरः ॥५॥२॥३२॥ संचारी । व्यभिचारी।
. समनुव्यवाद्रुधः ॥५।२।६३॥ संरोधी।
वेर्दहः ॥५।२।६४॥ विदाही।
परेदेविमुहश्व ॥५॥२॥६५॥ देवृधातुयन्तः। परिदेवते परिदेवयति वा परिदेवी । परिमोही। परिदाही ।
क्षिपरटः ॥५॥२॥६६॥ परिक्षेपी । परिराटी।
वादेश्व णकः ॥५॥२॥६७॥ परिपूर्वाच्छीलादी सत्यर्थे वर्तमानाद्वायतेः क्षिपरटिभ्यां च णकः स्यात् । परिवादकः। निन्दहिंसक्लिशखादविनाशिव्याभाषासूयाऽने
कस्वरात् ॥५॥२॥६८॥ णकः शीलादौ निन्दकः । हिंसकः ।