________________
१९३ गहादिभ्यः ॥३॥१३॥ गहादिभ्यो यथायोग्यदेशवाचिनः शेषे ईयः स्यात्। अणायपवादः।गहीयः। अन्तस्थीयः । मुखतीयः। पार्श्वतीयः।
पृथिवीमध्यान्मध्यमश्वास्य ॥३॥६४॥ देशवाच्य ईयः । प्रकृतेमध्यमादेशश्च । पृथिवीमध्ये जातो भवो वा मध्यमीयः। वायुष्मदस्मदोऽञीनी युष्माकास्माकं चास्यैकत्वे
तु तवकममकम् ॥६॥३॥६७॥ युष्माकं युवयोर्वा यौष्माकः । यौष्माकीणः । अस्माकमाक्योवा आस्माकः। आस्माकीनः । पक्षे दोरीयः। युष्मदीयः । अस्मदीयः । तवायं तावकः । तावकीनः । मामकः । मामकीनः । पक्षे त्यदादित्वेन दुसंज्ञकत्वादीयः । त्वदीयः । मदीयः।
द्वीपादनुसमुद्रं ण्यः ॥६३।६८॥ समुद्रसमीपे द्वीपवाचिनः शेषेऽर्थे ण्यः स्यात् । द्वैप्यो मनुष्यः । द्वैप्यमस्य हसितम् । अन्यत्र नदीसमीपे द्वैपको व्यासः । द्वैपकमस्य हसितम् द्वैपम् ।
अर्द्धाद्यः ॥॥३॥६९॥ अयम् ।
सपूर्वादिकण् ॥१३७०॥ पौष्करार्द्धिकः । यौवनार्द्धिकः ।
दिक्पूर्वात्तौ ॥६३७१॥ येकणौ । पूर्वायम् । पौर्वादिकम् । ___ ग्रामराष्ट्रांशादणिकणौ ॥६॥३॥७२॥ पूर्वार्द्ध भवः पौर्वार्द्धः । पौर्वार्द्धिकः ।
मध्यान्मः ॥६३७६॥ मध्ये जातो भवो वा मध्यमः ।
पश्चादाद्यन्ताग्रादिमः ॥६३३७५॥ पश्चिमः । अत्राव्ययत्वादन्त्यखरादिलोपः । आदिमः । अन्तिमः । अग्रिमः।
चं. प्र. २५