________________
१९४ मध्ये उत्कर्षापकर्षयोरः ॥३३७७॥ उत्कर्षापकर्षयोर्मध्ये वर्तमानमध्यशब्दाच्छेषेऽप्रत्ययः स्यात् । मध्यपरिमाणो मध्यः पण्डितः । मध्या गुणाः । मध्या स्त्री।
अध्यात्मादिभ्य इकण ॥६॥३॥७८॥ अध्यात्म भवमाध्यात्मिकम् ।
समानपूर्वलोकोत्तरपदात् ॥६॥३॥७९॥ समानग्रामे कृतो भवो वा सामानग्रामिकः । ऐहलौकिकः । पारलौकिकः।
वर्षाकालेभ्यः ॥६॥३॥८ ॥ वर्षाशब्दात्कालवाचिभ्यश्च शेषे इकण् स्यात् । अणोपवादः । वर्षासु भवो वार्षिकः । मासिकः । आर्द्धमासिकः । सांवत्सरिकः । आह्निकः । देवसिकः । नैशिकः । प्रादोषिकः।
शरदः श्राद्ध कर्मणि ॥६।३८१॥ शेषेऽर्थे इकण् । शारदिकं श्राद्धं कर्म । अन्यत्र शारदो मेघः ।
नवा रोगातपे ॥३८२॥ शारदिकः शारदो वा रोगः । एवमातपः । अन्यत्र शारदं दधि ।
निशाप्रदोषात् ॥६३३८३॥ ईकण् । नैशिकः । नैशः । प्रादोषिकः । प्रादोषः।
चिरपरुत्परारेस्त्रः ॥६३१८५॥ एभ्यरत्नप्रत्ययः । चिरत्नम् । परुत्नम् । पक्षे सायमित्यादिना तनट् । चिर
पुरो नः ॥६॥३॥८६॥ पुरा भवं पुराणम् । पुरातनम् ।
पूर्वाह्नपराह्वात्तनट् ॥६॥३३८७॥ पूर्वाह्ने जातो भवो वा पूर्वाह्नेतनः । कालातनेत्यादिना सप्तम्या वाऽलुप् । पक्षे पौर्वाहिकः।
सायश्चिरंप्राहे प्रगेऽव्ययात् ॥३८८॥ नित्यं तनट् । सायन्तनम् ।चिरन्तनम् । निर्देशादस्मान्मान्तवं निपातनात् । प्राहेतनम् । प्रगेतनम् । अनयोरेदन्तत्वं च । दिवातनम् । पुनस्तनम् । प्राक्तनम् ।
न्तनम्।