________________
तदस्य पण्यम् ॥६॥४॥५४॥ अपूपाः पण्यमस्य आपूपिकः । लावणिकः।
शिल्पम् ॥।४।५७॥ तदस्येत्यर्थे इकण् । मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः । वैणविकः।
शीलम् ॥४॥५९॥ सदस्येत्यर्थे इकण् । शीलं खभावः । अपूपभक्षणं शीलमस्य आपूपिकः । ताम्बूलिकः।
अस्थाच्छत्रादेरञ् ॥॥४॥६॥ अप्रत्ययान्तात्तिष्ठतेश्छत्रइत्यादिभ्यश्च शीलेऽर्थे । आस्था शीलमस्य आस्थः । नैष्ठः । उपसर्गादात इत्यङ् । आन्तस्थः । भिदादित्वाद। छत्रं शीलमस्य छात्रः।
प्रहरणम् ॥६॥४॥३२॥ तदस्येत्यर्थे इकण् । असिः प्रहरणमस्य आसिकः ।
परश्वधाद्वाण ॥६।४।६३॥ पारश्वधः । पक्षे इकण् । पारश्वधिकः ।
शक्तियष्टेष्टीकण् ॥६४६४॥ शक्तिः प्रहरणमस्य शाक्तीकः । शाक्तीकी । शाक्तिकस्तु शत्या जीवतीति वेतने इकणा सेत्स्यति ।
नास्तिकास्तिकदैष्टिकम् ॥६॥४॥६६॥ निपाता।
भक्ष्यं हितमस्मै ॥४॥२९॥ तदस्मै इत्यर्थे इकण । अपूपा भक्ष्यं हितमस्मै आपूपिकः ।
नियुक्तं दीयते ॥४॥७॥ अस्मै इत्यर्थे इकण् । अग्रे भोजनमस्मै दीयते इत्याग्रभोजनिकः। श्राणा नियुक्तमस्मै दीयते आणिकः ।।
भक्तौदनाद्वा णिकट् ॥६॥४॥७२॥ भक्तमस्मै नियुक्तं देयं भाक्तः। भक्तिकः । पक्षे इकण् । भाक्तिकः।