________________
२०३
माथोत्तरपदपदव्याक्रन्दाद्धावति || ६|४|४० ॥
धावत्यर्थे । दण्डमाथं धावति द्वाण्डमाथिकः ।
सुनातादिभ्यः पृच्छति ॥६|४|४२ ॥
इकण | सुस्नातं पृच्छति सौस्नातिकः ।
प्रभूतादिभ्यो ब्रुवति ॥६|४|४३ ॥
प्रभूतं ब्रूते प्राभूतिकः । नैपुणिकः । क्रियाविशेषणादयमिकण् । कचिदत्यत्रापि । स्वर्गमनं ब्रूते सौवर्गमनिकः ।
1
माशब्दइत्यादिभ्यः ॥६|४|४४ ॥
ब्रुवतीत्यर्थे इकण | माशब्द इति ब्रूते माशब्दिकः । माशब्दः क्रियतामिति ते इत्यर्थः ।
शाब्दिकदार्दरिकलालाटिककौक्कुटिकम् ||६|४|४५ ॥
शाब्दिकदार्दरिकाथा निपाताः ।
समूहार्थात्समवेते ||३|४|४६ ॥
इक समाजसमवेते । समाजं समवैति सामाजिकः । सामवायिकः ।
पर्षदो यः || ६|४|४७॥
पार्षयः ।
सेनाया वा ॥ ६|४|४८॥
सेनां समवैति सैन्यम् । पक्षे समूहार्थादित्यादिना इकण | सैनिकः । धर्माधर्माच्चरति ||६|४|४९॥
इकण | धर्मं चरति धार्मिकः । आधर्मिकः ।
षष्ठया धयें || ६|४|५०॥
षष्ठ्यन्ताद्धम् इण । धर्मो न्यायानुवृत्तो जात्याचारस्तत्सहितं धर्म्यम् । शुल्कशालायां धर्म्य शौल्कशालिकम् । आपणिकम् ।
ऋन्नरादेरण ||६|४|५१ ॥
षष्ठ्यन्तेभ्यो धर्म्येऽर्थे । नुर्नरस्य धर्म्यं नारं, स्त्रियां नारी । महिष्या माहिषम् । अवक्रये ||६|४|५३॥
अवक्रयो भाटकः । तदर्थे इकण | आपणस्याऽवक्रय आणिकः ।