________________
२०२
हरत्युत्सङ्गादेः ||६|४|२३॥
इकण् । उत्सङ्गेन हरत्यौत्सङ्गिकः ।
भादेरिट् ||६|४|२४ ॥
भस्त्रया हरति भस्त्रिकः । भस्त्रिकी ।
विवववधाद्वा ||६|४|२५॥
हरत्यर्थे इकट् । विवर्धन हरति विवधिकः । पक्षे इकण वैवधिकः । वैवधकी।
निर्वृत्तेऽक्षद्यूतादेः ||६|४|२०|
इकण | अक्षगृतेन निर्वृत्तमाक्षद्यूतिकं वैरम् । भावादिमः || ६|४|२१ ॥
भावप्रत्ययान्तान्निर्वृत्तेऽर्थे इम्प्रत्ययः । पाकेन निर्वृत्तम् पाकिमम् । ओजः सहोम्भसो वर्तते ||६|४|२७||
एभ्य इकण वर्तते इत्यर्थे । ओजसा बलेन वर्तते औजसिकः । साहसिकः । आम्भसिकः ।
परेर्मुखपार्श्वत् ||६|४|२९॥
वर्ततेऽर्थे इक | परिमुखं वर्तते पारिमुखिकः । परिपार्श्व वर्तते पारिपार्श्विकः ।
पक्षिमत्स्यमृगार्थाद् नति || ६ | ४ | ३१ ॥
पक्षिणो हन्ति पाक्षिकः । मात्सिकः । मार्गिकः ।
परिपन्थात्तिष्ठति च ॥ ६|४|३२||
परिपन्धं तिष्ठति हन्ति वा पारिपन्धिकश्चौरः ।
अवृद्धेर्गृह्णाति गीं ॥६|४|३४ ॥
वृद्धिशब्दं गृह्णात्यर्थे इकण । द्विगुणं गृह्णाति द्वैगुणिकः त्रैगुणिकः । अवृरिति किम् ? वृद्धिं गृह्णाति वाक्यमेव ।
दशैकादशादिकश्च ॥ ६|४|३६||
दशभिरेकादश गृह्णाति दशैकादशकः । चादिकटि दशैकादशकी ।
परदारादिभ्यो गच्छति ॥ ६|४|३८ ॥
इकण | पारदारिकः ।