________________
२८७
गाता । गास्यते । अगास्वत । मिङ् ईषद्धसने ॥ ४ ॥ स्मयते । अस्मेष्ट । अस्मेषाताम् । सिष्मिये । सिष्मियाते ।
हान्तस्थाजीभ्यां वा ॥ २।१।८१ ॥
परासां परोक्षायतन्याशिषां धो ढः । इत्यनेन धस्य दत्वे सिष्मियि । सिsafed | स्मेषीष्ट । स्मेता । स्मेष्यते । अस्मेष्यत । डीङ् विहायसा गतौ ॥ ५ ॥ डयते । अडयिष्ट । डिब्बे । डयिषीष्ट । डयिता । डयिष्यते । अडयिष्यत । उंड्र कुंड गुंड मुंड कुंड शब्दे ॥ ६ ॥ अवते । आवत । ऊवे । ओषीष्ट । वार्णात्प्राकृतं बलीय इत्युव । ततः समानदीर्घः । ओता । ओष्यते । कवते । अकोष्ट । अकोषाताम् । चुक्कुचे । च्युंङ् ज्युं जुंङ् पुंङ् टुंङ गतौ ॥ ७ ॥ रुंङ रेषणे च ॥ ८ ॥ चकाराद्वतौ । रेषणं हिंसाशब्दः । रोता । पुङ् पवने ॥ ९ ॥ पवनं नीरजीकरणम् । पवते । पविता | मूङ् बन्धने ॥ १० ॥ मवते । मविता । धृङ् अवध्वंसने ॥ ११ ॥ धरते । अधृत । धृषीष्ट । धर्ता । धरिष्यते । अधरिष्यत । मेङ् प्रणिदाने ॥ १२ ॥ प्रणिदानं प्रत्यर्पणम् । प्रणिमयते । नेमादा इत्यादिसूत्रे क्युक्तमामहणात् । देङ् ङ् रक्षणे ॥ १३ ॥ दयते ।
1
इश्व स्थादः || ४|३|४१॥
तिष्ठतेर्दासंज्ञकाच्च धातोः पर आत्मनेपदविषयः सिच् किद्वत्स्यात् । तत्सनियोगे स्थादोरन्त्यस्येकारः स्यात् । अदित | अदिषाताम् | अदिषत । अदियाः ।
देर्दिगिः परोक्षायाम् ||४|१|३२||
देङ् इत्यस्य दिगिः स्यान्न च द्विः । दिग्ये । दिग्याते । त्रायते । अत्रास्त । अत्रासाताम् । अत्रासत । तत्रे । तत्राते । तत्रिरे । त्रासीष्ट । त्राता । त्रास्यते । अत्रास्यत । श्यँ गतौ ॥ १४ ॥ प्ङ् वृद्धौ ॥ १५ ॥ वकुङ् कौटिल्ये ॥ १६ ॥ बङ्कते । गतावपीत्येके । मकुडू मण्डने || १७ || मण्डनं शोभनम् । अक्रुङ् लक्षणे ॥ १८ ॥ आनङ्के । शीङ् सेचने ॥ १९ ॥ गतावप्यन्ये । शीकते । लोकूर दर्शने ॥ २० ॥ लोकते । अलोकिष्ट । लुलोके । इलोकङ् संघाते ॥ २१ ॥ ग्रन्थे इत्यर्थः । स च ग्रन्थो व्यापारो ग्रथ्यमानस्य ग्रन्धितु र्वा । आद्येऽकर्मको द्वितीये सकर्मकः । श्लोकते । द्रेकर कृर शब्दोत्साहे ॥ २२ ॥ शब्दस्योत्साह औद्धत्यं वृद्धिश्च । देकते । रेकुङ् शकुङ् शङ्कायाम् || २३ || शङ्का सन्देहः पूर्वस्यार्थः । द्वितीयस्य
सच | ककि लौल्ये ॥ २४ ॥ लौल्यं गर्वचापल्यं च । ककते । चकके । कुकि वृकि आदाने || २५ | कोकते । इन्ध्यसंयोगादिति किरवे । चुक्रुके । ववृके । चकि तृप्तिप्रतिघातयोः ॥ २६ ॥ चकते । चेके । ककुङ् श्वकुङ् प्रकुङ् श्रकु लकु ढोङ् त्रौ ष्वष्क वस्कि मस्कि तिकि टिकि टीकुङ सेकङ् श्लेकङ्ग रघुङ्ग लघुङ्ग गतौ ॥ २७ ॥ कङ्कते । डुढौके । तुत्रौके । ष्वष्कते । नात्रादिषत्वम् । रङ्घते ।
t
● सो विवकः २/३/१८ इत्यनेन निषेधात्
पं० व० न० मि०