________________
२८६ अथात्मनेपदिनः॥ एधि वृद्धौ ॥ १॥ एधते। आतामाते आथामाथे आदिः ॥४॥२॥१२१॥
अतः परेषामेषामात इ: स्यात् । एघेते । एधन्ते । एधसे । एधेथे । एधध्वे । एधे । एधावहे । एधामहे । एधेत । एधेयाताम् । एधेरन् । एधेथाः। एधेयाथाम् । एधेध्वम् । एधेय । एधेवहि । एधेमहि । एधताम् । एधेताम् । एधन्ताम् । एधस्व । एधेथाम् । एधध्वम् । एधै । एधावहै । एधामहै । ऐधत । ऐधेताम् । ऐधन्त । ऐथथाः । ऐधेथाम् । ऐधध्वम् । ऐधे। ऐधावहि । ऐधामहि । ऐधिष्ट । ऐधिषाताम्।
अनतोऽन्तोऽदात्मने ॥४॥२॥११४॥ अनकारात्परस्यात्मनेपदेऽन्त इत्यस्य अदादेशः स्यात् । ऐधिषताऐधिष्ठाः। ऐधिषाथाम् ।
सो धि वा ॥४॥३॥७२॥ धातो र्धादौ प्रत्यये परे सस्य लुक्वा स्यात् । ऐधिध्वम् । ऐधिढम् । नित्यं लुगिति कश्चित् ।ऐधिषि । ऐधिष्वहि । ऐधिष्महि । गुरुनाम्यादेरित्यामि । एधाञ्चके।
आमः कृगः ॥३॥३७५॥ आमः परादनुप्रयुक्तात्कृग आम एवं पूर्व यो धातुस्तस्मादिध कर्तर्यात्मनेपदं स्यात् । एधाञ्चक्राते । एधाञ्चक्रिरे । एधाश्चकृषे । एधाश्चक्राथे । र्नाम्यन्तात्परोक्षाद्यतन्याशिषो धो ढः ॥२॥१॥८॥
रेफान्तानाम्यन्ताच धातोः परासां परोक्षायतन्याशिषां धो ढः स्यात् । एधाकृट्वे । एधाञ्चक्रे । एधाञ्चकृवहे । एधाश्चकृमहे । एधाम्बभूव । एधामास। कृभ्वस्ति चानुतदन्तमित्यनुप्रयोगवचनान्नासो भूभावः । एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् । एधिषीष्ठाः। एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । एधिता। एधितारौ । एधितारः । एधितासे । एधितासाथे । एधिताध्वे । एधिताहे । एधितावहे । एधितास्महे । एधिष्यते । एधिध्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे। एधिष्यामहे । ऐधिष्यत । ऐधिष्येताम् । इत्यादि । स्पर्धि संघर्षे ॥ २॥ संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसङ्ग्रहादकर्मकः । स्पर्धते । अस्पर्धिष्ट । अघोष शिटः । पस्पर्धे । स्पर्धिषीष्ट । स्पर्धिता । स्पर्धिष्यते । अस्पर्धिष्यत । गाङ् गती ॥ ३ ॥ गाते । गाते । गाते । गासे । गाथे । गाध्वे । गै । गावहे । गामहे । गेत । गेयाताम् । गेरन् । गाताम् । गाताम् । गाताम् । गास्त्र । गाथाम् । गाध्वम् । गै। गावहै । गामहै । अगात । अगाताम् । अगात । अगास्त । जगे। गासीष्ट ।
धातोरान्तरे वृत्तेधारवर्थेनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका किया। पं. १० न.मि.