________________
॥ ११॥ लुनाति । लुनीते । धूगश कम्पने ॥१२॥ धुनाति । धुनीते । धूम्सुस्तोः परस्मै ॥ अधावीत् । अधविष्ट । अधोष्ट । दुधविथ । धविता । धोता । स्तुगश आच्छादने ॥१३॥ इखः । स्तृणाति । स्तृणीते । अस्तारीत् । तस्तार तस्तरतुः । स्तीर्यात् । इट् । सिजाशिषोरिति वेटि सिच्यात्मनेपदे वृतो नवे ति वा दीर्घः । अस्तरिष्ट । अस्तरीष्ट । अस्तीष्टं । आशिषि । स्तरिषीष्ट । स्तीढुष्ट । कित्त्वादिर । कृगश हिंसायाम् ॥१४॥ कृणाति । कृणीते । वृगश वरणे ॥ १५॥ वृणाति । वृणीते। अवारीत् । अवारिष्टाम् । अवारिषुः। अवरिष्ट । अवरीष्ट । अवष्टं। ववार । वने । र्यात् । वरिषीष्ट वर्षीष्ट । इत्युभ. यपदिनः ॥
कृभृशृश हिंसायाम् ॥ १॥ शृणाति । शृणीहि । अशारीत् । अशारिष्टाम् । ऋगृदृप्रः ॥ विशशरतुः । विशश्रतुः । एवं विददरतुः। विदद्रतुः। निपपरतुः । निपप्रतुः । शशरिथ । शशर्थ । शीर्यात् । शरिता। शरीता । पृश पालनपूरणयोः ॥२॥ पृणाति । पपार । पपरतुः। पप्रतुः। परिष्यति । परीष्यति । वृश वरणे ॥३॥ भरणेऽपि । वृणाति । भृश भजेने च ॥४॥ भजनं पाकः। चंकारागरणे । भर्सन इत्यन्ये । भृणाति । बभार । दृश विदारणे ॥५॥ भय इत्यन्ये । दृणाति । ददार । ददरतुः। दद्रतुः। जृश वयोहानी ॥ ६॥ जृणाति । जजरतुः। जजरुः । जरिता । जरीता। नृश नये७॥ नृणाति । गृश शब्दे ॥८॥ गृणाति । जगार । ऋश गतौ ॥९॥ ऋणाति । आरीत् । आरिष्टाम् । अराश्चकार । ईर्यात् । अरिता। अरीता । वृत् प्वादिवादिश्च । ज्यांश वयोहानी ॥१०॥ ज्याव्यधः विति ॥ इति वृति।
दीर्घमवोऽन्त्यम् ॥४।११०३॥ चेग्वर्जस्य स्वृदन्त्यं दीर्घ स्यात् । इति दीर्धे प्यादेरिति इखत्वे । जिनाति । अज्यासीत् । ज्याव्येव्यधिव्यचिव्यथेरिः इति पूर्वस्येवे । जिज्यौ। जीयात् । ज्याता । ज्यास्यति । रीश गतिरेषयोः ॥ ११॥ रेषणं हिंसा। रिणाति । रिराय । रियेतुः। लींशलेषणे ॥१२॥ लिनाति । ली लिनोवों इत्यात्वे अलासीत् । अलैषीत् । लिलाय । ललौ । लिल्यतुः । लेता । लाता । छलीश वरणे ॥१३॥ गतावित्यन्ये । ग्लिनाति । अब्लैषीत् । विठलाय । लेता । ल्वीश् गतौ ॥ १४॥ ल्विनाति । लिल्वियतुः । क्षुभश संचलने ॥१५॥ हो । क्षुभाण । णभतुभश हिंसायाम् ॥ १६॥ पाठ इति नत्वे । ननाति । अदुरुपर्गे ति नो णे । प्रणश्नाति । ननाभ । नेमतुः । तुन्नाति । तुभान। ज्ञांश अवबोधने ॥ १७ ॥ जा ज्ञाजनोऽत्यादौ ॥ जानाति । जानीतः । जानन्ति । जानासि । जानीथः । जानीथ । अज्ञासीत् । जज्ञौ ।ज्ञायात् । ज्ञेयात् । ज्ञाता । ज्ञास्यति । किंश हिंसायाम् ॥ १८ ॥ क्षिणाति । चिक्षाय । क्षेता । ब्रीश वरणे ॥१९॥ ब्रीणाति । वित्राय । विवियतुः । वादिरयमित्येके । तन्मते इखे ।