________________
३३५
विणाति । शू भरणे ॥ २० ॥ श्रीणाति । हेश भूतप्रादुर्भावे ॥ २१ ॥ भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । तवर्गस्येति नस्य णत्वे हेह्णाति । हेठान । जिहेठं । हेठिता । मृडश सुखने ॥ २२ ॥ मृणाति । ममर्ड । मर्डिता । अन्धशू मोचनप्रतिहर्षणयोः ॥ २३ ॥ नो व्यञ्जनस्येति न लोपे श्रभाति ।
वाश्रन्थग्रन्थो नलुक् च ॥४|१|२७॥
अनयोरकारस्यैत्वं वा स्यात्, न लुकू च न च द्विः, अवित्परोक्षायाः सेट् थवोः परयोः । श्रेथतुः । शश्रन्धतुः । मन्धशू विलोडने ॥ २४ ॥ मध्नाति । हौ । मधान । ममन्थ । मध्यात् । ग्रन्थ सन्दर्भे ॥ २५ ॥ ग्राति । जग्रन्थ | येथतुः । जग्रन्थतुः । ग्रध्यात् । कुन्थश संक्लेशे ॥ २६ ॥ कुनाति । कुधान । चुकुन्धतुः । मृदश क्षोदे ॥ २७ ॥ मुद्राति । गुधशू रोषे ॥ २८ ॥ गुप्नाति । गुधान । बशू बन्धे ॥ २९ ॥ बध्नाति । बधान । अभान्त्सीत् । बबन्धिथ । बबन्ध । बन्धा । भन्त्स्यति । कुषंश निष्कर्षे ॥ ३० ॥
निष्कुषः || ४|४|३९॥
निर् नि सम्बन्धात् कुषः परस्य स्ताद्यशित आदिरिङ्गा स्यात् । निष्कोष्टा । freeteer | सिचि । निरकोषीत् । निरकुक्षत् । क्षुभंश सञ्चलने ॥ ३१ ॥ क्षुनाति । हो । क्षुभान । खवश । भूतप्रादुर्भावे ॥ ३२ ॥ अनुनासिके च च्छुः शूद्र ॥ इति वकारस्योदि । खौनाति । खौनीहि । अखावीत् । अखवीत् । पखाव । खविता । ऊटं नेच्छन्त्येके । तन्मते । खन्नाति । चान्तोऽयमित्यन्ये । खच्प्राति । खचान । क्लिशौश विबाधने ॥ ३३ ॥ क्लिश्नाति । क्लिशान | औदित्वादिना । इडभावे सक । अक्लिक्षत् । अक्लेशीत् । क्लेशिता । लेष्टा । अशशू भोजने ॥ ३४ ॥ अश्नाति । अशान । आश्नात् । आशीत् । आश । अशिता । इषशू आभीक्ष्णये ॥ ३५ ॥ इष्णाति । इयेष । ईषतुः । एषिता । विषश् विप्रयोगे ॥ ३६ ॥ विष्णाति । विषाण । अवेषीत् । विवेष । वेषिता । ष षश स्वेदनसेचनपूरणेषु ॥ ३७ ॥ पुष्णाति । हृष्णाति । मुषश् स्तेये ॥ ३८ ॥ मुष्णाति । मुषाण । अमोषीत् । पुषश् पुष्टौ ॥ ३९ ॥ पुष्णाति । पुष्णीतः । पुषाण । अपोषीत् । पुपोष । पुष्यात् । पोषिता । भ्रसूश उन्छे ॥ ४० ॥ धनाति । धसान । अभ्रसीत् । अभ्रासीत् । इति परस्मैपदिनः ॥
ग्रहीश उपादाने || १ || ग्रहश्वे || ति वृति ।
गृह्णोऽपरोक्षायां दीर्घः ॥ ४|४|३४ ॥
गृह्णातेर्विहितस्येटो दीर्घः स्यात्, अपरोक्षायाम् । गृह्णाति । अग्रहीत् । अग्रहीष्टाम् । अग्रहीषुः । जग्राह । जगृहतुः । जगृहः । जग्रहिथ । गृह्यात् । उभयपचयम् । गृह्णीते । अग्रहीष्ट । अग्रहीषाताम् । ग्रहीषीष्ट । घृश् सम्भक्तौ,