________________
३३३
अथ ज्यादयः । डुक्रींगश द्रव्यविनिमये ॥१॥
ज्यादेः ॥३॥४॥७९॥ ज़्यादेः कविहिते शिति श्नाः स्यात् । क्रीणाति । एषामीव्यञ्जनेऽदः॥ क्रीणीतः। भश्चात इत्यालोपे । क्रीणन्ति । क्रीणीयात् । क्रीणातु । क्रीणीतात् । क्रीणीहि । अक्रीणात् । अत्रैषीत् । चिक्राय। चिक्रियतुः। चिक्रियुः। चिऋयिथ । चिक्रेथ । क्रीयात् । क्रेता। वेष्यति । क्रीणीते । क्रीणाते । क्रीणते। अकेष्ट । चिक्रिये । वेषीष्ट । प्रींगश तृप्तिकान्त्योः ॥२॥ प्रीणाति । प्रीणीते ॥ श्रींग पाके ॥३॥ श्रीणाति । श्रीणीते । मींगश हिंसायाम् ॥४॥ अदुरुपसर्गेति णत्वे । प्रमीणाति । मिग्मीनोऽखलचल इत्यात्वे । अमासीत् । ममौ । ममतुः । ममिथ । ममाथ । मीयात् । माता । प्रमीणीते । अमास्त । ममे । मासीष्ट । पिंगश बन्धने ॥५॥ सिनाति । सिनीते । युंगश बन्धने ॥ ६ ॥ युनाति । युनीते । अयौषीत् । अयोष्ट । स्कुंगश आप्रवणे ॥७॥ स्तम्भूस्तुम्भूस्कम्भूस्कुम्मूस्कोः श्ना च ॥३॥४॥७८॥
स्तम्भादिभ्यः सौत्रेभ्यः स्कुगश्च कर्तरि शिति श्ना अप्रत्ययश्च स्यात् । स्कुनाति । स्कुनीते । स्कुनोति । स्कुनुते । अस्कौषीत् । अस्कोष्ट । चुस्काव । चुस्कुवे । स्कोता । स्तम्भवादयश्चत्वारो रोधनार्थाः । प्रथमतृतीयौ स्तम्भार्थों । द्वितीयो निष्कोषणार्थः। तुर्यो धारण इत्येके । सर्वे परस्मैपदिनः । नलोपे । विष्टभाति । अवष्टनाति । ऋदिच्छीत्यादिनाऽङि । व्यष्टभत् । व्यष्टम्भीत् ।
स्कन्नः ॥२॥३॥५५॥ वेः परस्य स्कनाते सस्य नित्यं षः स्यात् । विष्कम्नाति । श्रुप्रत्यये तु न । विस्कनोति।
व्यञ्जनाच्छाहेरानः ॥३।४।८०॥ व्यञ्जनात्परस्य श्नायुक्तस्य हेरानः स्यात् । स्तभान । उत्तभान । स्कभान । विष्कभाण । व्यञ्जनादिति किम् ? लुनीहि । माहेरिति किम् ? अनाति । उत्तभुहि । कुग शब्दे ॥८॥ कुनीते । नुनाति । अनावीत् । चुनुवे । दूगश हिंसायाम् ॥ ९॥ द्रूणाति । द्रूणीते । गतावित्यन्ये । पूगश पवने ॥१०॥
प्वादेर्हस्वः ॥४।२।१०५॥ प्वादेः शिति अत्यादौ परे इस्वः स्यात् । पुनाति । पुनीते । अपावीत् । पुपाव । पूयात् । पविता । सिचि । अपविष्ट । पुपुर्व । पविषीष्ट । लगश छेदने