________________
३३२
तृहः श्रादीत् ॥४॥३॥६२॥ तृहः भात्पर ईत्स्याव्यञ्जनादौ विति । तृणेढि । तृण्ढः । शिड्ढेऽनुस्वारः॥ तुंहन्ति । तृणेक्षि । तृण्डः । तृण्ड । तृणेनि । तुंहः । तूंमः । सुंधात् । तृणेदु । तृपिढ । अतृणेट् । अतीत् । ततह । तृह्यात् । तर्हिता । खिदिप दैन्ये ॥ १३ ॥ खिन्ते । चिखिदे । खेत्ता। विदिप विचारणे ॥ १४ ॥ विन्ते । विविदे । त्रिइन्धैपि दीसौ ॥ १५॥ इन्धे । इन्त्से । ऐन्ध । ऐन्धाः । ऐन्धिष्ट । ऐन्धिषाताम् । इन्धाश्चक्रे । पक्षे । समीधे । समीधिमहे । इन्धिषीष्ट । इन्धिता । इन्धिष्यते । इति रुधादयः॥
अथ तनादयः । तनूयी विस्तारे ॥१॥ कृग् तनादेरुः ॥ उश्नोरिति गुणे॥ तनोति । तनुतः। तन्वः । तनुवः । अतानीत् । अतनीत् । ततान । तन्यात् । तनिता । तनुते । तन्वाते । तन्वते । तनुवहे । तन्वहे।
तन्भ्यो वा तथासि न्णोश्च ॥४॥३॥६८॥ तनादिभ्यः परस्य सिचस्ते थासि च लुप् वा स्यात्, तद्योगे मोश्च लुप, न चेट । अतत । अतनिष्ट । अतनिषाताम् । अतनिषत । अतनिष्ठाः । अतथाः। तेने । तनिषीष्ट । क्षणूग् क्षिणूयी हिंसायाम् ॥२॥ क्षणोति । क्षणुतः । न श्विजागृशसे ति वृद्धिनिषेधे । अक्षणीत् । चक्षाण । चक्षणतुः। क्षण्यात् । क्षणिता। क्षणिष्यति । क्षणुते । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्टाः । एवं क्षिणोति । क्षिणुते । अमुंन पठन्त्येके । ऋणूयी गतौ ॥३॥ अर्णोति । अणुते। अणुमहे । आर्त । आर्णिष्ट । तृणूयी अदने ॥४॥ तृणोति । तर्णोति । अत्र लघोरुपान्त्यस्येति उप्रत्ययनिमित्तो गुणः । संज्ञापूर्वको विधिरनित्य इति न स्यात् । केषाश्चिन्मते स्यादपि । तृणुते । तणुते । घृणूयी दीप्तौ ॥५॥ पृणोति । घृणुते । जघर्ण । जघृणे। षणूयी दाने ॥६॥ सनोति । सनुते । असानीत् । असनीत् । ससान।
सनस्तत्रा वा ॥४॥३॥६९॥ सनो न लुकि सत्यामा वा स्यात् । असात । असत । असनिष्ट । सेने। सन्यात् । इत्युभयपदिनः ॥
वनूयि याचने ॥१॥ मनूयि बोधने ॥ २॥ वनुते । ववने । मनुते । मेने । इस्यात्मनेपदिनी ॥ इति तनादयः॥
१ इमावपि लाक्षणिकणकारवन्तौ तेन चक्षन्ति चेक्षेन्ति । इत्यत्रानुस्वारपरसवर्णो-अन्नात्रेयादीनां मते न गुणः । अन्येषां मते गुण:--पं. वर्षानन्दमिश्रः।