________________
अरुद्ध । रुरुधे । रुत्सीष्ट । रिचुपी विरेचने ॥२॥ विरेचनं निःसारणम् । रिणक्ति। रिले । अरिचत् । अरैक्षीत् । अरिक्त । रेक्ता । विपी पृथग्भावे ॥ ३ ॥ विनक्ति । विते । अविचत् । अवैक्षीत् । अविक्त । युनूंपी योगे ॥ ४ ॥ युनक्ति । युतः। अयुनक । अयुजत् । अयौक्षीत् । युयोज । योक्ता । युङ्क्ते । अयुत । अयुक्त। युयुजे । युक्षीष्ट । योक्ता । भिदंपी विदारणे ॥ ५॥ भिनत्ति । भिन्तः । अभिनत् । अभिदत् । अभैत्सीत् । भिन्ते । अभित्त । एवं छिपी द्वैधीकरणे ॥६॥ छिनत्ति । छिन्यात् । छिनत्तु । छिन्धि । अच्छिनत् । अच्छिनः ॥ २ ॥ अच्छेत्सीत् । अच्छिदत् । एवं छिन्ते । इत्यादि । क्षुदृपी संपेषे ॥ ३ ॥ क्षुणत्ति । चुक्षुदे । चुक्षोद । ऊच्छदृपी दीप्तिदेवनयोः ॥४॥ वमनेऽप्यन्ये । कृणत्ति । छून्ते । अच्छुदत् । अच्छर्दिष्ट । अच्छर्दीत् । कृतचूते ॥ तिवेट । छस्य॑ति । छर्दिष्यति । ऊतृदंपी हिंसानादरयोः ॥५॥ तृणत्ति । तृन्ते । अतृदत् । अतर्दीत् । अतर्दिष्ट । वेटि । तस्य॑ति । तर्दिष्यति । इत्युभयपदिनः ॥
पृचैक सम्पर्के ॥१॥ पृणक्ति । पपर्च । पर्चिता। वृचैप् वरणे ॥२॥ वृणक्ति। अवर्चीत् । जान्तोऽयमित्यन्ये । जान्तोऽपि वजेनाथें इत्येके । ववजें। तन्चुतन्जीप् संकोचने ॥३॥ तनक्ति, अतनक् । ततश्च । ततञ्ज । तङ्का । तचिता । भञ्जोए आमर्दने ॥ ४ ॥ भनक्ति । भङ्गः । अभनक । अभनजम् । अभाङ्क्षीत् । बभन्न । भज्यात् । भङ्का । भक्ष्यति । भुजंप पालनाभ्यवहारयोः ॥५॥ भुनक्ति । अभोक्षीत् । बुभोज । भुज्यात् । भुते । अभुक्त । बुभुजे । भुक्षीष्ट । अनौप व्यक्ति म्रक्षणगतिषु ॥६॥ अनक्ति । अतः । अञ्जन्ति । अञ्जयात् । अनक्तु । अधि । आनक । आनम्।
सिचोऽञ्जः ॥४॥४॥८४॥ अनेः सिच आदिरिद स्यात् । आक्षीत् । आनन । अज्यात् । औदित्वाद्वेट् । अनिता । अङ्गा । ओविजैप भयचलनयोः॥७॥ विनक्ति । विवेज । उद्विजिता । कृतैप वेष्टने ॥ ८॥ कृणत्ति । कर्तिता । कतिष्यति । कस्यति । उन्दैप क्लेदने ॥९॥ उनत्ति । उन्दाञ्चकार । शिष्लंप् विशेषणे ॥ १० ॥ शिनष्टि । शिंष्टः। शिंषन्ति । शिंष्यात् । शिष् हि इति स्थिते । हेधिः । तृतीयस्तृतीय इति षस्य डः । तवर्गस्येति धे ःि। न धुवर्ग इति स्वर्गपरत्वान्नस्य णः। धुटो धुटि स्खे वा इति डलोपे। शिण्डि । शिण्ड्डि । शिनषाणि । अशिनट् । अशिनडू । अशिषत् । शिशेष । शिष्यात् । शेष्टा । शेक्ष्यति । अशेक्ष्यत् । पिष्लंप संचूर्णने ॥ ११॥ पिनष्टि । पिष्टः । अपिशत् । पेष्टा । हिसु तृहए हिंसायाम् ॥ १२॥ उदितः स्वरादिति नागमे । तल्लोपे च । हिनस्ति । हिंस्तः । हिंसन्ति । हिंस्यात् । हिनस्तु । हिन्धि । व्यञ्जनाद्देः सश्चदः ॥ अहिनत् । अहिनद । अहिंसीत् । जिहिंस। हिंसिता ।