________________
२०८
प्राणिनि भूते || ३ | ४|११२ ॥
वर्षशब्दान्ताद्विगोर्भूतेऽर्थेऽप्रत्ययः स्यात् । स चेद्भूतः प्राणी स्यात् । द्वे वर्षे भूतो द्विवर्षो दारकः । त्रिवर्षो वत्सः । अप्राणिनि, द्विवर्षो द्विवर्षीणो द्विवार्षिकः सरकः । भूत इति किम् ? शेषार्थचतुष्टये विकल्प एव । द्विवर्षः । द्विवर्षीणः । द्विवार्षिको मनुष्यः । नित्योऽयं विधिः ।
मासाद्वयसि यः || ६|४|११३॥
द्विगोः । द्वौ मास भूतो द्विमास्यो दारकः । वयसीति किम् ? द्वैमासिको नायकः । भूत इत्येव । द्वौ मासौ भावी द्वैमासिको युवा ।
सोऽस्य ब्रह्मचर्यतद्वतोः ||६|४|११६ ॥
प्रथमान्तात् कालवाचिनोऽस्येति षष्ठ्यर्थे इकण् स्यात् ब्रह्मचर्ये तद्वति च वाच्ये । मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् | सांवत्सरिकम् । मासिको ब्रह्मचारी ।
प्रयोजनम् ||६|४|११७॥
सोऽस्येति वर्तते । जिनमहः प्रयोजनमस्य जैनमहिकं नृत्यम् ।
स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ ||६|४|१२३ ॥
स्वर्गः प्रयोजनमस्य स्वर्ग्यम् | यशस्यम् | आयुष्यम् । धन्यम् ।
स्वस्तिवाचनादिभ्य इकणो लुप् ।
स्वस्तिवाचनं प्रयोजनमस्य स्वस्तिवाचनम् ।
समयात्प्राप्तः ॥६|४|१२४॥ सोऽस्येत्यनुवर्तनीयम् । समयः प्राप्तोऽस्य सामयिकः स्वाध्यायः ।
ऋत्वादिभ्योऽण् ||६|४|१२५॥
ऋतुः प्राप्तोऽस्य आर्तवं पुष्पं फलम् ।
काल्पस्तापसः ।
कालाद्यः ||६|४|१२६॥
दीर्घः ||६|४|१२७ ॥
hraiser कालिकमृणम् । कालिकी सम्पत् । इण ।
I