________________
३२६
तुदादेः शः ||३|४|८१ ॥
शिति । तुदति । तुदते । अतौत्सीत् । अतुत । तुतोद । तुतुदे । तुद्यात् । तुत्सीष्ट । तोता । भ्रस्जत् पाके ॥ २ ॥
ग्रहव्रश्च भ्रस्जप्रच्छः || ४|१|८४॥
एषां किति ङिति च सखरान्तस्था यवृत् स्यात् । सस्य शषौ ॥ ११३॥६९॥ इति शत्वे । स्थान्यासन्नत्वात् तृतीयस्तृतीयचतुर्थे || १ | ३ | ४९ ॥ इति शस्य जत्वे । भृज्जति ।
भृज्जो भर्ज || ४|४|६ ॥
I
भृज्जतेरशिति विषये भर्ज इत्यादेशो वा स्यात् । लुप्ततिवनिर्देशो यङ् लबूनिवृत्यर्थः । बभर्ज्यते । अभार्क्षीत् । पक्षे संयोगस्यादा || २२११८८ ॥ वितिसलुकि । अभ्राक्षीत् । बभर्ज । बभर्जतुः । पक्षे । बभ्रज्ज । बभ्रुज्जतुः । बभ्रुज्जुः । संयोगात्परत्वान्न कित्वम् । बभर्जिथ । बभर्ष्ट । बभ्रुजिथ । बभ्रष्ठ । भृज्यात् । भष्टी । भ्रष्टा । भक्ष्यति । भ्रक्ष्यति । भूजते । अभष्ट । अभ्रष्ट । बभर्जे । बभ्रजे । भक्षष्ट । अक्षीष्ट । क्षिपत् प्रेरणे ॥ ३ ॥ क्षिपति । अक्षैप्सीत् । क्षेता । क्षेप्स्यति । क्षिपते । अक्षिप्त । चिक्षिपे । दिशींत् अतिसर्जने ॥ ४ ॥ दाने इत्यर्थः । दिशति । अदिक्षत् । दिक्षीष्ट । कृषत् विलेखने ॥ ५ ॥ कृषति । स्पृशमृशे || ३|४|५४|| ति वा सिचि । स्पृशादिसपो वे || ४|४|११२|| त्यदागमे । अकाक्षीत् । अकाक्षत् । अकृक्षत् । चकर्ष । कृष्यात् । ऋष्टा । कष्ट । ऋक्ष्यति । कर्क्ष्यति । कृषते । अकृष्ट । अकृक्षाताम् । सिजाशिषावात्मने || ४ | ३ | ३६ || इति कित्त्वम् । अक्षत । चकृषे । कुक्षीष्ट । ऋक्ष्यते । कक्ष्यते । मुचलंती मोक्षणे ॥ ६ ॥ षिचत् क्षरणे ॥ ७ ॥ वि
ती लाभे ॥ ८ ॥ लुप्ती छेदने ॥ ९ ॥ लिपींत् उपदेहे ॥ १० ॥ कृतैत् छेदने ॥ ११ ॥ खित् परिघाते ॥ १२ ॥ पिशत् अवयवे ॥ १३ ॥ एते मुचादयः ।
मुचादितृफ फगुफशुभोम्भः शे ॥ ४|४|९९ ॥
एषां शे परे स्वरात्परो नोऽन्तः स्यात् । मुञ्चति । अमुञ्चत् । अमुचत् । - दित्वादङ् । मुमोच । मुच्यात् । मोक्ता । मोक्ष्यति । मुञ्चते । अमुक्त | हालिएसिच् ||३|४|६२ ॥ इत्यङि । असिचत् । वात्मने ||३|४|६३|| असिचत । असिक्त । अलिपत् । अलिपत । अलिप्त । विन्दति । अविदत् । वेत्ता । विन्दते । अवित्त । वेत्स्यते । इत्युभयपदिनः ॥
कृतैत् छेदने || १|| कृन्तति । अकर्तीत् । चकर्त । कृत्यात् । कर्त्स्यति । कर्तिष्यति । खिन्दति । पिंशति । वृत् मुचादिः || रिं पिं गतौ ||२|| रियति । पियति ।