________________
३२५
शृणोति । अश्रौषीत् । शुश्राव । शुश्रुवतुः । शुश्रोथ । दुद्र उपतापे ॥ २ ॥ दुनोति । पुंटू प्रीतौ ॥ ३ ॥ पृणोति । पर्ता | स्मृद्र पालने च ॥ ४ ॥ चात्प्रीतौ । स्मृणोति । सस्मार । स्पंद्र इत्येके । स्पृणोति । शकुं शक्तौ ॥ ५ ॥ शक्नोति । शकुतः । भूनो || २|१|२३|| रित्युवादेशे । शक्नुवन्ति । शक्नुवः । शक्नुमः । असंयोगादिति हेर्न लुक् । शक्नुहि । लदित्वादङ । अशक्त् । शशाक | तिक तिग घट् हिंसायाम् ||६|| आधावास्कन्दनेऽपीत्येके । तिक्नोति । तिग्नोति । सप्नोति । ससाघ । सेधतुः । आपलं व्याप्तौ ॥ ७ ॥ आमोति । आनुवन्ति । आशुयात् । आनोतु । आप्नुहि । आमवानि । आप्नोत् । आपत् । आप । आपतुः । आपुः । आपथ । आपधुः । तृट् प्रीणने ॥ ८॥ क्षुभ्रादित्वाण्णत्वाभावे । तृमोति । अतपत् । तर्पिता । दम्भूद् दम्भे || ९ || दनोति । अदम्भीत् । ददम्भ ।
दम्भः ||४|१|२८॥
दम्भेरवित्परोक्षायां खरस्यैकारस्तद्योगे नलुक्, नचायं द्विः । देभतुः ।
देभुः ।
थे वा ॥४|१|२९॥
स्पष्टम् । देभिथ । ददम्भिथ । दभ्यात् । दम्भिता । राधं साधं संसिद्धौ ॥ १० ॥ राप्नोति । अरात्सीत् । रराध |
अवित्परोक्षासेट्थवो
रेः ॥४१॥२३॥
राधे हिंसार्थेऽवित्परोक्षासेट्र्थवोः परतः खरस्यैः स्यात्, न चायं द्विः । रेधतुः । रेधुः । रेधिथ । राध्यात् । राद्वा । एवं सानोति । असात्सीत् । असाद्धाम् । असात्सुः । अषोपदेशोऽयम् । सिसात्सति । षोपदेशोऽयमित्येके । तन्मते सिषात्सति । ऋधू वृद्धौ ॥ ११ ॥ ऋप्नोति । आत् । आनर्ध । अर्धिता । कृवृट् हिंसाकरणयोः ॥ १२ ॥ श्रौती ||४|२| १०८ || त्यादिना कादेशे । कृणोति । उदिवान्ने । अकृण्वीत् । चकृण्व । कृण्विता | धिवुट् गतौ ॥ १३ ॥ श्रौती ||४|२|१०९ ॥ त्यादिना ध्यादेशे । धिनोति । अधिन्वीत् । दिधिन्व । ञिधृषाट् प्रागल्भ्ये ॥ १४ ॥ धृष्णोति । इति परस्मैपदिनः ॥
अशौटि व्याप्तौ ॥१॥ अनुते । अभ्रुवीत् । अश्रुताम् । आश्रुत । आशिष्ट । औदित्वादिडा | आष्ट । आनशे । अक्षीष्ट । अशिसीष्ट । अष्टा । अशिता । अक्ष्यते । अशिष्यते । ष्टिघिट् आस्कन्दने ॥ २ ॥ स्तिनुते ॥ इत्यात्मनेपदिनी ॥ इति स्वादयः ॥
अथ तुदादयः ।
तुदत् व्यथने ॥ १ ॥