________________
शिरीषादिककणौ ॥६२॥७७॥
शिरीषाणामदूरभवो ग्रामः शिरीषकः । शैरीषकः । शर्कराया इकणीया
|| ६ | २|७८ ॥
चात् इककणावपि । शर्करा अस्मिन्देशे सन्ति शार्करिकः । शार्करीयः 1 शार्करः । शर्करिकः । शार्करकः । शिरीषाः शाकराश्चेद्देशवृत्तयः एवेति न पूर्वयत् चातुरर्थिकत्वं देशनामवत्स्यात् ।
रोऽश्मादेः ||६|२|७९॥
प्रेक्षादेरिन || ६|२|८०॥
तृणादेः सलू || ६|२|८१ ॥
अश्मरः । यूषरः ।
प्रेक्षी | फलकी ।
तृणसा । नदसा |
काशिलम् । वाशिलम् ।
काशादेरिलः || ६ | २|८२ ॥
आरोहणकम् । खाण्डवकम् ।
सौपन्थ्यम् ।
बल्यम् ।
१८४
अरीहणादेरकण् ॥६२॥८३॥
सुपन्थ्यादेः ||६|२|८४ ॥
सौतङ्गमिः । मौनश्चित्तिः ।
सुतङ्गमादेरिञ् || ६|२|८५॥
बलादेर्यः ॥६२॥८६॥
अहरादिभ्योऽञ् ॥६॥२॥८७॥
आम् | लौमम् । तेन निर्वृत्तमित्यर्थे कालेकणश्चापवादोऽयम् ।
सख्यादेरेयण् ||३|२|८८ ॥
साखेयः । साखिदत्तेयः ।