________________
पन्ध्यादेरायनम् ॥६२॥८९॥
देशे नानि । पान्धायनः । नागमोऽतएव निपातनात् ।
डादेः कीयः || ६ |२|९२ ॥
नडकीयः ।
कृशाश्वादेरीयण् ॥६२॥९३॥
कार्शाश्वयः । आरिष्टीयः ।
१८५
ऋश्यादेः कः || ६ |२|९४ ॥
ऋश्यकः । न्यग्रोधकः ।
वाराहादेः कण् ॥६।२।९५ ॥
वाराहकम् । पालाशकम् ।
कुमुदादेरिकः ॥६२॥९६॥
कुमुदिकम् | बिल्वजिकम् ।
अश्वत्थादेरिकण् ॥६।२।९७॥
आम्वत्थिकम् | कौमुदिकम् । इति चातुरार्थिकाः ॥ विकारे ||६|२|३०॥
षष्ठ्यन्तादणादयः ।
पुरुषात्कृत हितवध विकारे चैयञ् ||६|२|२९ ॥
वात्समूहे ऽपि । पुरुषेण कृतः पौरुषेयो ग्रन्थः । पुरुषाय हितं पौरुषेयम् । जिनशासनम् । पौरुषेयो विकारः । समूहे, पौरुषेयम् । अश्मनो विकारः आश्मनः । आश्मं वा । अश्मनो विकारेऽन्त्यखरादिलुक् । मृत्तिः मृत्तिका मार्त्तिकः । अर्द्धस्यार्द्धः ।
प्राण्योषधिवृक्षेभ्योऽवयवे च ॥६।२।३१ ॥
अणादयः । कापोतम् । मायूरम् सक्थि । तालाद्धनुषि || ६ |२| ३२ ॥
विकारेण । तालं धनुः ।
त्रपुजतो: पोऽन्तश्च ॥६।२।३३ ॥ पुणो विकारः त्रापुषम् । जतुनो विकारो जातुषम् ।
चं. प्र. २४