________________
२७५ हितनानो वा ॥७।४।६०॥ अन्त्यस्वरादेलक । हैतनामो ब्राह्मणः ।
अनपत्येअणि ॥७॥४॥५५॥ अणि अन्त्यस्वरादेलक । ब्रह्मण इदं ब्राह्मणम् । ब्रह्मण इयं ब्राह्मी ओषधिः। ब्रात्मम् अस्त्रं ।
जातौ ॥७॥४॥५८॥ अनपत्य एवायं नियम्यते । तेन अवर्मण इत्यादिनाऽपि न लुक् । ब्रह्मणोऽपत्यं ब्राह्मणः । जाताविति किम् ? ब्रह्मणोपत्यं ब्राह्मोनारदः।
उक्ष्णो लुक् ॥७॥४॥५६॥ अपत्येऽणि अन्त्यखरादेलक । औक्षं पदम् । उक्ष्णोऽपत्यमोक्षणः । षादिहनधृतराज्ञोऽणिषकारादेरनोहनः॥२११११०॥
। धृतराजनित्येतयोश्चाकारस्याणि परे लुक्स्यात् । उक्षणः । ताणः । भौणनः। धार्तराज्ञः। षादीति किम् ? सामनः । अण्येव । ताक्षण्यः।
कुलाख्यानाम् ॥२॥४॥७९॥ पुणिकभुणिकाद्याः कुलाख्यास्तासामनार्षे वृद्धेऽणिजन्तानामेषामन्तस्य ष्यादेशः स्यात् । पौणिक्या।।
भोजस्तयोः क्षत्रियायुवत्योः ॥२॥४॥८॥ एतयोरन्तस्य ध्यादेशः । भोज्या भोजवंशजा क्षत्रिया । सूत्या प्राप्तयौवना दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धे॥२४॥८२॥ __एषामिअन्तानां स्त्रियामन्तस्य ध्यादेशो वा । देवयज्या देवयज्ञी । इत्य. पत्याधिकारः।
विक्रमेण भुविशकचक्रिणो
___ यः करोति वशवर्तिनः क्रमात् । सूरराजजननाम्बुजे रवि
र्यवान्विजयतेऽङ्गजः श्रियाः ॥१॥
रागाहोरक्ते ॥॥२॥१॥ : रज्यतेऽनेनेति रागः । तद्वाचिनान्नस्तृतीयान्तादणाद्याः स्युः । कुसुम्भेनरक्तंवस्त्रं कौसुम्भम् । कौडमम् । माञ्जिष्ठम् ।
मानुषी।