________________
१७४ द्रीञो वा ॥।१।१३९॥ प्राग्जितीये स्वर इति निवृत्तम् । द्रिसंज्ञो य इञ् तदन्तात्परस्य युवप्रत्ययस्य लुब्वा स्यात् । उदुम्बरस्यापत्यमौदुम्बरिः । साल्वांशेत्यादिना तस्यापत्यं युवा औदुम्बरिः । औदुम्बरायणो वा । यनिज इत्यायनण् ।
जिदार्षादणिोः ॥॥११४०॥ त्रित् आर्षश्च योऽपत्यप्रत्ययस्तस्य तदन्तात्परस्य युवप्रत्ययस्य अण इनश्च लुप्स्यात् । भित्, तिकस्यापत्यं तैकायनिः । तस्याप्यपत्यमौत्सर्गिकोऽण् । तस्य लुप । तैकायनिः पिता पुत्रश्च । आर्षाद, वासिष्ठः पिता पुत्रश्च ।
केकयमित्रयुप्रलयस्य यादेरिय् च ॥७॥४॥२॥
एषां णिति तद्धिते स्वरेष्वादेः स्वरस्यवृद्धिर्यादेश्च शब्दरूपस्य इयादेशः स्यात् । केकयस्थापत्यं कैकयः । राष्ट्रक्षत्रियेत्यादिनाऽण् ।
दण्डिहस्तिनोरायने ॥७॥४॥४५॥ ___ परे नान्यस्वरादिलकस्यात् । दण्डिनोऽपत्यं दाण्डिनायनः । हस्तिनोऽपत्यं हास्तिनायनः । नडाद्यायनण् ।
वाशिनायनौ ॥७॥४॥४६॥ नान्त्यखरादिलुक । वाशिनोऽपत्यं वाशिनायनिः। अवृद्धाद्दोनवेत्यायनि । एये जिस्माशिम:माग्जिमाशिनः । प्रारजिह्माशिनेयः । शुभ्रादित्वादेयण् ।
__ इकण्यार्थर्वणः ॥७॥४॥४९॥ नान्त्यखरादिलक् । अथर्वाणवेत्ति आधर्वणिकः । न्यायादेरिकण् । सारवक्ष्वाकमैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम्॥७॥४॥३० - एते शब्दा अणादिप्रत्ययान्ताः कृताद्यलोपादयो निपात्यन्ते । इक्ष्वाकोरप. त्यमैक्ष्वाकः । राष्ट्रक्षत्रियेत्यादिनाऽञ् । मित्रयोरपत्यं मैत्रेयः। गृष्ट्यादित्वादेयः। त्रियुलोपः । राज्ञोऽपत्यं राजन्यः इत्यादी।
अनोट्येये॥७॥४॥५०॥ अन्नन्तस्य रयवर्जिते ये परेऽन्त्यखरादेर्नलुक् ।
अवर्मणो मनोऽपत्ये ॥७॥४॥५९॥ धर्मन् वर्जमन्नन्तस्यापत्येऽर्थे विहितेऽणि अन्त्यस्वरादिलुक्स्यात् । भद्रसा. नोऽपत्यं भाद्रसामः । मन् इति किम् ? सुत्वनोऽपत्यं सौत्वनः । कर्मणि चक्रवमणोऽपत्यं चाक्रवर्मणः ।