________________
१७६
लाक्षारोचनादिकम् ॥२॥२॥ लाक्षिकम् । नाण रौचनिकम् ।
शकलकर्दमाद्वा ॥६॥२॥३॥ शाकलिकम् । पक्षेऽण् शाकलम् ।
नीलपीतादकम् ॥२॥४॥ ___ अकइत्येतौ । प्रत्ययौ स्तः । नीलेन नील्या वा रक्तं नीलम् । पीतेन रक्तं
पीतकम् ।
हरिद्रामहारजनाभ्यामञ् ॥ हारिद्रम् । माहारजनम् ।
उदितगुरोर्भाधुक्तेऽब्दे ॥२॥५॥ उदित्तगुरुणा पुष्येण युक्तं वर्ष पौषम् ।।
चन्द्रयुक्तात्काले लुप्त्वप्रयुक्ते ॥६॥६॥ काले चन्द्रयुक्तनक्षत्रवाचिनस्तृतीयान्तायुक्तेऽर्थेऽणादिः पुष्येण चन्द्रयुक्तेन विशिष्टं दिनं पौषम् । अप्रयुक्त कालवाचके शब्दे तुलु' स्यात् । यथाऽद्य पुष्यः ।
द्वन्द्वादीयः ॥दा२।७॥ राधा चानुराधे चेतिद्वन्द्वे राधानुराधीयमहः ।
श्रवणाऽश्वत्थान्नाभ्यः ॥वारा८॥ श्रवणाश्वत्थानानि । श्रवणेन चन्द्रयुक्तेन युक्ता श्रवणा रात्रिः। श्रवणो मुहूर्तः। अश्वत्थेन चन्द्रयुक्तेन युक्ताऽश्वत्था रात्रिः । अश्वत्थो मुहूर्तः। नानीति किम् ? श्रावणी रात्रिः।
दृष्टे सानि नाम्नि ॥२॥१३३॥ क्रुश्चेन दृष्टं साम क्रौश्चम् । अत्राण् । कलिना दृष्टं कालेयम् । एयण ।
तेन च्छन्न रथे ॥६२॥१३॥ वस्त्रेणच्छन्नो रथो वास्त्रः।
पाण्डुकम्बलादिन् ॥६।२।१३२॥ पाण्डुकम्बलेन च्छन्नः पाण्डुकम्बलो रथः । अपूर्वपति कुमारी उपपन्न: कौमारः पतिः। तत्र भव इत्यण् ।