________________
२७५
वाच्छति । लच्छ लाच्छु लक्षणे ॥ ५७ ॥ लाञ्छति । अनात इति सूत्रेऽनाकारस्थानकथनात् । आछु आयामे ।। ५८ ।। आञ्छ | आञ्छतुः । आञ्छुः । कश्विन्तु आनाञ्छ | आनाञ्छतुरिति । हीच्छ लज्जायाम् ॥ ५९ ॥ जिहीच्छ । हूर्च्छा कौटिल्ये ॥ ६० ॥ हूर्च्छति । मूच्र्छा मोहसमुच्छ्राययोः ॥ ६१ ॥ मूर्च्छति । स्फू छ विस्तृतौ ॥ ६२ ॥ स्फूर्च्छति । युच्छ प्रमादे ॥ ६२ ॥ उछु उच्छे ॥ ६३ ॥ धान्यकणादाने इत्यर्थे । उञ्छति ।
गुरुनाम्यादेरनृच्छ्रर्णोः || ३ | ४ | ४८ ॥
गुरुर्नामी आदिर्यस्य तस्माद्धातोः ऋच्छ्रणुचर्ज परस्याः परोक्षायाः स्थान आमादेशः स्यात् । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । उञ्छाश्चकार । धृज धूजु ध्वज ध्वजु भ्रज धजु वज ब्रज षस्ज गतौ ॥ ६४ ॥ धर्जति । धृञ्जति । व्रजति ।
वदव्रजरः ॥४|३|४८॥
वनजलकारान्तानां रेफान्तानां च धातूनामुपान्त्यस्याकारस्य परस्मैपदे परे सिचि वृद्धिः स्यात् । अव्राजीत् । सज्जति । कचिदात्मनेपदमपि । अज क्षेपणे च ॥ ६५ ॥ चानती । अजति ।
अघञ्क्यबलच्यजेवीं ॥४|४|२||
1
अल् अच् वर्जेऽशिति विषयभूतेऽजेर्वीत्यादेशो वा स्यात् । अवैषीत् । आजीत् । विवाय । विव्यतुः । अत्र वकारस्य व्यञ्जनपरत्वात् भ्वादेमोमिन इति दीर्घे प्राप्ते खरस्य परे प्राविधाविति स्थानिवद्भावेन खरपरत्वम् । न च न सन्धीति निषेध इति वाच्यम् । खरदीर्घयलोपेषु लोपखरादेश एव न स्थानिवदित्युक्तेः । थवि सृजिदृशीत्यादिना वेट् । विवयिथ । विवेध । तदुक्तम् । स्वरान्तोऽकारवान्वा यस्तृच्यनिट् थवि वेडयम् । ऋदन्तईदृङ्गित्यानिट् स्राद्यन्यः सेट् परोक्षके ॥ १ ॥ पक्षे आजिथ । विव्यधुः । विव्य । विवाय । विवय । विfore | आजिव । विव्यिम | आजिम । वीयात् । अज्यात् । वेता । अजिता । बेष्यति । अजिष्यति । अवेष्यत् । आजिष्यत् । कुजू खुजू स्तेये ॥ ६५ ॥ कोजति । खोजति । अर्ज पर्ज अर्जने ॥ ६६ ॥ अर्जति । आनर्ज । सर्जति । कर्ज व्यथने ॥ ६७ ॥ चकर्ज । खर्ज मार्जने च ॥ ६८ ॥ खज मन्थे ॥ ६९ ॥ चखाज । खजु गतिवैकल्ये ॥ ७० ॥ खञ्जति । एजू कम्पने ॥ ७१ ॥ एजति । एजाश्चकार ।
1
I
स्फूर्जा वज्रनिर्घोषे ॥ ७२ ॥ स्फूर्जति । क्षीज कूज गुज गुजु अव्यक्ते शब्दे ॥ ७३ ॥ गोजति । गुञ्जति । लजलजु तर्ज भर्त्सने ॥ ७४ ॥ अनादेशादेरेकव्यञ्जनमध्येऽत इति वक्ष्यमाणमेत्वम् । लेजतुः । लाज लाजु भर्जने च ॥७५॥ लाजति । लाञ्जति । जज जजु युद्धे ॥ ७६ ॥ जजाज । जेजतुः । जजञ्ज । जजञ्जतुः । तुज
१ सेन सूत्रेणाकारो नोम्तादेशश्च न० पं. वर्षानन्द मिश्रः ।