________________
२७४
लघोरुपान्त्यस्य ॥४॥४॥ धातोरुपान्त्यस्य नामिनो लघोरकिति गुणः स्यात् । इति गुणे।
पूर्वस्याखे स्वरे बोरियुव् ॥४॥१॥३७॥ द्विखे पूर्वस्येवोवर्णयोरखे खरे इयुवौ स्तः। उवोख। अखतुः । ऊखुः । इह समानानां तेन दीर्घस्य पूर्वग्रहणेन ग्रहणाद्रखः प्राप्तोऽपि न भवति सकृत्प्रवृत्तस्वात् । पजेन्यवल्लक्षणप्रवृत्या इखे कृते ततो दीधेः परत्वात् ।
उदितः स्वरान्नोऽन्तः॥४॥४॥९८॥ उदितो धातोः खरात्परो नोऽन्तः स्यात् । मलति । त्वगु कम्पने च ॥४२॥ घाइती। युगु जुगु वुगु वर्जने ॥ ४३ ॥ गग्घ हसने ॥४४॥ दघु पालने ॥ ४५ ॥ वर्जनेऽपीत्यन्ये। शिघु आघ्राणे ॥ ४६ ॥ शिवति । लघु शोषणे ॥४७॥ लवति। चवर्गान्ताः । शुच शोके ।। ४८॥ शोचति । कुच शब्दे तारे ॥ ४९ ॥ कोचति । कुश्व गतौ ॥४९॥ क्रुश्च च कौटिल्याल्पीभाषयोः ॥५०॥ लुश्च अपनयने ॥५१॥
नो व्यञ्जनस्यानुदितः ॥४॥२॥४५॥ व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नकारस्य किति डिति च परे लुक स्यात् । कुच्यात् । क्रुच्यात् । लुच्यात् । अर्थ पूजायाम् ॥५२॥ अर्चति । आ. र्चत् । आर्चीत् । आर्चिष्टाम् । अनातो नश्वान्त ऋदाद्यशौ संयोगस्य ॥४॥॥१९॥
ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्यादेरात्स्थानादन्यस्याकारस्याः स्यात्। कृतात्त्वान् नोऽन्तश्च । आन। आनर्चतुः। आनचुः । अयात् । अर्चिता । अर्चिष्यति । अञ्च गतौ च ॥५३ ॥ चात्पूजायाम् ।
अञ्चोऽनायाम् ॥४॥२॥४६॥ अच्यात् । पूजायाम् । अञ्चयात् । वञ्चू चञ्च त त्वजू मञ्चू मुश्च चुचू म्लुचू ग्लुचू ग्लुनू षर गतौ ॥५४॥ गुचु ग्लुचु स्तेये ॥५५।। गतावपि केचित् । ऋदिच्छिस्तम्भूम्रचूम्लुचूग्रुचूग्लुचूग्लुञ्चू
ज्रो वा ॥३॥४॥६५॥ ऋदितो धातोः श्विप्रभृतिभ्यश्च कर्तयंचतन्यां परस्मैपदे परे वाऽङ् स्यात् । अनुश्चत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् । अग्रुचत् । अनोचीत् । अग्लुपत् । अग्लोचीत् । अग्लुञ्चीत् । षस्ज गतावस्य सस्य शषाविति सस्य शः। सजति । म्लेच्छ अव्यक्तायां वाचि ॥५६॥ म्लेच्छति । वाछु वाञ्छायाम् ॥५॥